पृष्ठम्:अद्भुतसागरः.djvu/६७३

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
६६६
अद्भुतसागरे ।

 दधिमधुसमायुक्तं सिद्धार्थं घृतमिश्रितम् ।
 चरुं वै वैश्वदैवत्यं कृत्वा चैव विधानतः ॥
 जुहुयात् पञ्चसाहस्रं जातवेदसि मन्त्रवित् ।
 धेनुं च दक्षिणां दद्यात् सुवर्णं धान्यमेव च ॥
 अस्मिन्नाशु कृते शान्तिः शुभं ग्रामस्य वै भवेत् ।

इति श्रीमहाराजाधिराजनिःशङ्कशङ्करश्रीमद्वल्लालसेनदेवविरचितेऽद्भुतसागरे शृगालाद्भुतावर्त्तः ।
अथ गृहगोधिकाद्भुतावर्त्तः ।

तत्र वसन्तराजः ।

कुड्यमत्स्य इति याऽभिधीयते पल्लिकेति गृहगोधिकेति च ।
कालदिक्क्रमवशेन निश्चितं तत्र शाकुनमुदीर्यतेऽधुना ॥
समागमात् संगममाह पल्ली युद्धेन युद्धं विरहं वियोगात् ।
यच्छत्यवश्य सुरतप्रसक्ता पुंसां वरस्त्रीबहुकेलिलाभम् ॥
सूर्योदये पूर्वदिशि ब्रुवाणा पल्ली भयं जल्पति भूमिपालात् ।
हुताशभीतिं च विहारदेशे मध्यन्दिने दूतमुत्वेन वार्ताम् ॥
धनागमः स्यादपराह्णकाले दिनावसानेऽपि फलं तदेव ।
आहारकाले विहितस्वरायां पुर्या भवेदागमतं नृपस्य ॥
निधातलाभं दिनपूर्वयामे द्वितीययामेऽभिमतार्थसिद्धिः ।
भवत्यवाप्तिस्तु तृतीययामे तुर्येऽर्थहानिर्विरुतेन पल्ल्याः ॥
आद्ये दिनस्य प्रहरेऽग्निभाग प्रसादवार्त्ता प्रहरे द्वितीये ।
मिष्टार्वलाभो गृहगोधिकाया रुतेन लाभो वपुतोऽपराह्णे ॥
सुखं दिनान्ते विरूतेन पल्ल्या आहारकालेऽभिमतार्थलाभः ।