पृष्ठम्:अद्भुतसागरः.djvu/६७२

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
६६५
शृगलाद्भुतावर्त्तः ।

शशाङ्करुद्रेन्द्रहुताशकालदिक्ष्वारवैः पञ्चमयामभागे ।
स्यादिष्टवार्त्ताश्रुतिरिष्टसिद्धिर्लाभः सुभिक्षं प्रियलोकसङ्गः ॥
ईशानशक्राग्निकृतान्तरक्षोदिक्षु स्वरेण प्रहरे च षष्ठे ।
स्यादिष्टवार्त्ताश्रुतिरिष्टसिद्धिर्लाभः सुभिक्षं प्रियलोकसङ्गः ॥
इन्द्राग्निकालासुरपाशपाणिदिक्ष्वारवे सप्तमयामकाले ।
स्यादिष्टवार्त्ताश्रुतिरिष्टसिद्धिर्लाभः सुभिक्षं प्रियलोकसङ्गः ॥
वह्न्यन्तन्नैर्ऋतपाशिवातदिक्ष्वष्टमे च प्रहरे स्वरेण ।
स्यादिष्टवार्त्ताश्रुतिरिष्टसिद्धिर्लाभः सुभिक्षं प्रियलोकसङ्गः ॥
मध्यन्दिनो यावदहानि पञ्च शिवा समीपे नगरस्य यस्य ।
विरौति घातं विदधाति तस्य भयं च वह्निवभवं प्रभूतम् ॥
या पञ्चरात्राणि कथञ्चिदेवं क्रूरारवा व्याहरते श्रृगाली ।
यस्यांन्तिके तं बहवो हयेन मुष्णन्ति चौरा जनसञ्जिवेशम् ॥
स्थानस्य यम्योपगता समीपं दिनानि या चोच्चरति प्रभाते ।
स्वरेण रौद्रेण शृगालभार्या स्यात् तत्र हानिर्महती नराणाम् ॥
सुरक्षितस्यापि मनुष्यलक्षैर्द्याप्तस्य शीघ्रग्रहणं विधत्ते ।
त्रयं दिनानां दिवसावसानं शिवा रटन्तो परुषस्वरेण ॥

 अत्रानुक्तविशेषशान्तिषु शृगालोत्पातेषु सावित्रीमन्त्रकलक्षहोमादिका शान्तिर्मृगपक्षिविकारविहिता वा शान्तिरौत्पातिकफलगुरुलाघवमवगम्य कर्त्तव्या ।
नारदः ।

 मध्याह्ने चार्धरात्रे च उदयेऽस्तमयेऽथ वा ।
 ग्राममध्ये यदा विप्र फेत्कारं कुरुते शिवा ॥
 प्रामदाहो भवेत् तत्र राज्ञो वा मरणं भवेत् ।
 अतः शान्तिं प्रवक्ष्यामि येन सम्पद्यते शुभम् ॥