पृष्ठम्:अद्भुतसागरः.djvu/६७१

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
६६४
अद्भुतसागरे ।

 शिवा रहन्ती कुरुते क्रमेण संत्रासकायव्ययबन्धनानि ॥
 प्राप्ते तृतीये प्रहरे दिनस्य हुताशकालासुरराजदिक्षु ।
 शिवा रटन्ती कुरुते क्रमेण संत्रासकायव्ययबन्धनानि ॥
 समागतेऽह्नः प्रहरे चतुर्थे प्रेतेशदैत्येशजलेशदिक्षु ।
 शिवा रटन्ती कुरुते क्रमेण संत्रासकायव्ययबन्धनानि ॥
 आद्ये निशायाः प्रहरे प्रवृत्ते रक्षोधिपाम्भः पतिवायुदिक्षु ।
 शिवा रटन्ती कुरुते क्रमेण संत्रासकायव्ययबन्धनानि ॥
 ततो द्वितीये प्रहरे निशायास्तोयाधिनाथानिलसोमदिक्षु ।
 शिवा रटन्ती कुरुते क्रमेण संत्रासकायव्ययबन्धनानि ॥
 यामे तृतीयेऽपि हि यामवत्याः समीरदोषाकरशम्भुदिक्षु ।
 शिवा रटन्ती कुरुते क्रमेण संत्रासकायव्ययबन्धनानि ॥
 समागते रात्रितुरीययामे निशाकरेशानसुरेशदिक्षु ।
 शिवा रटन्ती कुरुते क्रमेण संत्रासकायव्ययबन्धनानि ॥

इति दिक्षु यामप्रकरणम् ।
अथ दिक्चक्रयामप्रकरणं बार्हस्पत्ये।

कृतान्तरक्षोवरुणानिलेन्दुदिक्ष्वाद्ययामे रटितैः शृगाल्याः ।
स्यादिष्टवार्त्ताश्रुतिरिष्टसिद्धिर्लाभः सुभिक्षं प्रियलोकसङ्गः ॥
रक्षःप्रचेतोऽनिलसोमशम्भुदिक्षु द्वितीये प्रहरे रवेण ।
स्यादिष्टवार्त्ताश्रुतिरिष्टसिद्धिर्लाभः सुभिक्षं प्रियलोकसङ्गः ॥
जलेशवातेन्दुमहेशशक्रदिक्ष्वारवेण प्रहरे तृतीये ।
स्यादिष्टवार्त्ताश्रुतिरिष्टसिद्धिर्लाभः सुभिक्षं प्रियलोकसङ्गः ॥
समीरसोमेशसुरेशवह्रिदिक्षु स्वरेण प्रहरे चतुर्थे ।
स्यादिष्टवार्त्ताश्रुतिरिष्टसिद्धिर्लाभः सुभिक्षं प्रियलोकसङ्गः ॥