पृष्ठम्:अद्भुतसागरः.djvu/६६९

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
६६२
अद्भुतसागरे ।

शब्दः शिवाया वरुणस्य भागे आद्ये भयं हानिरथो द्वितीये ।
स्याद्राजदूतागमनं तृतीये दाहश्चतुर्थे खलु चौरभीतिः ॥
स्यात् पञ्चमे राजभयं च षष्ठे भीः सप्तमे स्याद्विफलोऽष्टमस्तु ।
वायव्यभागे भयमेकमब्दं भयातिरेको भवति द्वितीये ॥
वृष्टिस्तृतीये महती चतुर्थे मेघागमो वर्षति पञ्चमे च ।
क्रोधं विधत्ते नृपतिश्च षष्टे भीः सतमे स्याद्विफलोऽष्टमस्तु ॥
दिश्युत्तरस्यां विहिते विरावे म्रियेत कश्चित् प्रथमे द्वितीये ।
महाभयं विप्रवधस्तृतीये क्षत्रं चतुर्थे खलु हन्यते च ॥
विषं वमेत् षष्ठरवे च शृदो भीः सप्तमे स्याद्विफलोऽष्टमस्तु ।
आद्ये भवेद्दुर्दिनमेव देशे वृष्टिर्द्वितीये च रवे शिवायाः ॥
वातस्तृतीये त्वशनिश्चतुर्थे म्रियेत कश्चित् खलु पञ्चमे च ।
लभ्येत पृथ्वी निनदे च षष्ठे भीः सप्तमे स्याद्विफलोऽष्टमस्तु ॥
ज्वराग्निमिष्टाप्तिरभीष्टलाभं लभेत् ततोऽर्थस्य फलं शुभं च ।
भव्यप्रणाशः सकलं च सौख्यमेकादिशब्दैः कुरुते प्रशान्ते ॥
भयाद्यनिष्टश्रुतिरर्थहानिरिष्टैर्वियोगैर्महती च हानिः ॥
स्याद्वृष्टिराप्तिर्मरकं च दीप्ते त्वेकादिना फेत्कृतसप्तकेन ।

गदापर्वणि दुर्योधनपराजयनिमित्तम् ।

 “दीप्ताः शिवाश्चाप्यनदन् घोररूपाः सुदारुणाः ।
 दीप्तायां दिशि राजेन्द्र शृगालाः शुभवेदिनः"[१]

वसन्तराजः ।

स्थित्वा प्रदीप्ते ककुभो विभागे ज्वालामुखी फेत् कुरुतेऽतिरौद्रम् ।
ग्रामस्य तस्य प्रकरोति नाशं तस्याथ वाऽनिष्टशिवस्य मध्ये ॥


  1. ५६ अ. १२ श्लो ।
    तत्र 'दीप्तायां दिशि राजेन्द्र मृगाश्वाशुभवेदिनः'-इत्युपलभ्यते ।