पृष्ठम्:अद्भुतसागरः.djvu/६६८

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
६६१
शृगालाद्भुतावर्त्तः ।

केनचित् कस्य चिद्वृकाद्यारोहणं व्रृयादुद्धरणं च । तथैव चतुष्पदकौटानां वचनशून्यस्य शूलादवपतनं मृतस्य चिन्ता कार्यादुद्धरणम् । वारुण्यां केन चित् कस्य चित् हर्षविनोददानं हस्तग्राहं पुंसो वयं तथा श्रेणीशानग्रहणनैगमैर्वन्धनं भेदनं वातोद्भ्रमणमिति । वायव्यां राहुणा चन्द्रग्रहणमनिलप्रादुर्भावं जगमरणमुल्काप्रपतनं राष्ट्रस्यानयमिति । उत्तरस्यां दुष्टपुंसो निग्रहणं सन्धिच्छेदं ग्रामघातं पुररोधं स्त्रीहरणमिति । ब्राह्म्यां वर्षाश्मपाताशनिप्रादुर्भावं महार्घवर्षभूचलनदुर्भिक्षमिति । अष्टकृत्वः प्रतिसर्वतो वाशितं योगक्षेमाय ।
वसन्तराजस्तु ।

एकादिकानां विकलायमानशिवारुतानामधुना यथार्थम् ।
प्राच्यादिकास्वष्टसु दिक्ष्वशेषं यद्यत् फलं तत्तदुदीरयामः ॥
ऐन्द्राग्निनादे प्रथमेऽर्थलाभो भवेद्द्वीतीये निधिदर्शनं च ।
कन्यां तृतीये लभते चतुर्थे वध्वागमः पञ्चमकेऽर्थसिद्धिः ॥
षष्ठे रवे कुप्यति भूमिनाथो भीः सप्तमे स्याद्विफलोऽष्टमस्तु ।
त्रासोऽग्निभागे प्रथमे द्वितीये नराधिपः कृप्यति भीस्तृतीये ॥
घातश्चतुर्थे नगरस्य शब्दे शिवारुते पञ्चमके च युद्धम् ।
वदन्ति तज्ज्ञाः कलहं न षष्ठो भोः सप्तमे स्याद्विफलोऽष्टमस्तु ॥
आद्ये शुभं स्यादशुभे द्वितीये याम्ये महाव्याधिभयं तृतीये।
स्वरे चतुर्थे स्वजनागमः स्यात् पुत्रो भवेत् पञ्चसु फेत्कृतेषु ॥
जायेत कन्या रटिते च षष्टे भीः सप्तमे स्याद्विफलोऽष्टमस्तु ।
ग्रामस्य पातो दिशि राक्षसानामाद्ये द्वितीयेऽपि च गोकुलस्य ॥
मृत्युस्तृतीये द्विचतुष्पदानां हानिश्चतुर्थे ह्यथ पञ्चमे च ।
चौराद्भयं राजभयं च षष्ठे भीः सप्तमे स्याद्विफलोऽष्टमस्तु ॥