पृष्ठम्:अद्भुतसागरः.djvu/६६०

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
६५३
शुनकाद्भुतावर्त्तः ।

वराहसंहितायाम् ।

स्वेखेति चोच्चैश्च मुहुर्मुहुर्ये रुदन्ति दण्डैरिव ताड्यमानाः ।
श्वानोऽभिधावन्ति च मण्डलेन पैशून्यतां मृत्युभयं च कुर्युः ॥

पराशरः ।

 तूर्णम्भूतं धावेयुरभीक्ष्णमुपद्रवम् ।

भागवते जगदुद्वेजकरावणोत्पत्तौ ।

 "कुकुरा रभसा मत्ता धावन्त इव यूथशः"[१]

भागवते हिरण्याक्षौत्पत्तौ ।

 “सङ्गीतवद्रोदनवदुन्नमय्य शिरोधरान् ।
 व्यमुञ्चन् विविधा वाचो ग्रामसिंहास्ततस्ततः"[२]

पराशरः ।

 निशि शुनां सङ्घशः सततमभिक्रन्दनं पुरविनाशाय ।

वसन्तराजः ।

ग्रामं निशायां खलुः सारमेयाः शून्यं विधातुं सहिता रटन्ति ।
ग्रामे मिलित्वा भषणाः श्मशाने भवन्ति नाशाय च मुख्यपुंसः ॥
ग्रामस्य मध्ये बहवो मिलित्वा श्वानो मुहुः क्रूररवा रटन्तः ।
मुख्यस्य पुंसः कथयन्त्यसौख्यं श्वाऽरण्यगः स्यात् सदृशो मृगेण ॥

पराशरः ।
 बहुषु पथिषु नदत्सु परचक्रेणशरीरयाताः समेत्यैकश्चेद्वहुशः पांशुं नयद्भिः क्षिप्त्वा वैकस्मिन् जलपात्रे क्षिपत्यविषममेव च भूमिं लिखत्यन्येषु च तृणैराच्छाद्यावतिष्ठमानेष्वम्भोभयम् । पर्वसु भूमिं पत्थानमूर्ध्वं वा प्रेक्षमाणेषु राहुदर्शनाद्ग्राममध्ये ऊर्धमुखो नदन्मुखैर्भूमिं विलिखेद्भयम् । ग्रामाद्बालकान् वा समादाय गच्छेद्भयं विन्द्यात् ।


  1. नोक्तस्थले उपलभ्यते ।
  2. श्रीमद्भागवते ३ स्कन्धे १८ अ. १० श्लो. ।