पृष्ठम्:अद्भुतसागरः.djvu/६५४

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
६४७
शुनकाद्भुतावर्त्तः ।
अथ शुनकाद्भुतावर्त्तः ।

तत्र पराशरः ।
 अथ श्वा श्वेतलोहितपीतकृष्णो ब्राह्मणक्षत्रियवैश्यशूद्राणां क्रमशो निमित्तमभिदधाति ।
वसन्तराजः ।

श्वेता द्विजाः क्षत्रियकाश्च रक्ताः पीताश्च वैश्या असिताश्च शूद्राः ।
विमिश्रवर्णाः शुनकास्तथेह भवन्ति नानाविधकानुसंज्ञाः ॥
स्वजातिरूपेण विशेषतोऽमी सर्वे समस्तैरपि वा गवेष्याः ।
कौलेयकास्तेषु वदन्ति शस्तं कार्येषु सर्वेष्वपि कृष्णवर्णम् ॥
दृष्ट्वा शशाङ्कं यदि निर्विशङ्कः करोति शब्दं मुदितान्तरात्मा ।
तज्जागरूको विदधाति सौख्यं जनस्य सर्वं दुरितं निहन्ति ॥

वराहसंहितायाम् ।

गोभिः सार्धं क्रीडमानः सुभिक्षं क्षेमारोग्यं वाऽभिधत्ते मुदं च ।

वसन्तराजः ।

 उपस्थितप्राक्तनपुण्यपाकात् पुरः स्थितो दक्षिणपाणिना श्वा ।
 शिरः स्पृशन्नुल्लसितान्तरात्मा यो मण्डलो मण्डललाभदोऽसौ ॥
 क्रीडां विधत्ते शुभवेषितो यः सोऽभीष्टयोगं विदधाति पक्षः ।
 पक्षो हरिद्रामिषगैरिकाद्यैः पूर्णाननो वक्ति सुवर्णलाभम् ॥
 दृष्टिं पुरः पुष्पफलाङ्कुरेषु चिरं दधानो निधिलाभकारी ।
 यः पल्लवैः क्रीडति वृक्षमूलं तथेक्षतेऽसौ वदतीति सौख्यम् ॥
 रक्ताक्तमूर्धाभिमुखं समेति यो मण्डलः सोऽवनिलाभहेतुः ।
 स्थितो न तेषां यदि च प्रदेशे पादेन कण्डूयति दक्षिणेन ॥
 शिरःप्रदेशं नयने चरस्य तद्वित्तलाभं विदधाति सद्यः ।