पृष्ठम्:अद्भुतसागरः.djvu/६५५

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
६४८
अद्भुतसागरे ।

 स्थाने मनोज्ञे विदधाति मूत्रं संतुष्टवेषः शुभवेषितः श्वा ॥
 रम्यस्वनो यः सरमासुतोऽसौ करोत्यभिप्रेत्ययथार्थलाभम् ।
 सिद्धान्नविद्याफलमांसवक्त्रो लाभाय पक्षोऽभिमुखः सदैव ॥
 सहस्रपादादिकलादिकस्तु स्तोकैर्दिनैः स्यान्महते भयाय ।
 दक्षिणां यदि करोति चेष्टितं दक्षिणेन चरणेन मण्डलः ॥
 लाभदो यदि यदा तदा भवेद्वामकेन खलु तत्र लाभदः ।
 कण्डनीमुशलकाञ्जिकधानीसूर्पकैर्विकृतदक्षिणचेष्टम् ॥
 लभ्यते बहुधनं शुनि मूत्रं तेषु कुर्वति तु भोज्यमभीष्टम् ।
 अङ्कूरिते पल्लविते सपुष्पे फलान्विते भूरुहे सारमेयः ॥
 पुष्पे फले क्षीरितरौ च पङ्के सम्पूर्णकुम्भेऽम्भसि गोमये च ।
 केदारमृत्स्नामणिकेष्टकासु प्रासादकुण्ड्योपानत्पादुकेषु ॥
 स्थानेषु वस्तुष्वपि शोभनेषु भूम्यादिलाभाय करोति मूत्रम् ।
 शय्यासनच्छत्र हुताशनेषु च्छिद्रेषु धूलीनिवर्हेषु पक्षः ॥
 स्थानेषु मूत्रं विसृजत्ययत्नः स्यादर्थलाभाभिमतो नराणाम ।
 मूत्रं विधायाभिमुखं प्रयाति यो जागरूकः शुभदः स पुंसाम् ॥
 कार्येषु सर्वेष्वपि सर्वकालं न मूत्रयन्त्री शुनकी प्रशस्ती ।
 यस्येक्ष्यते वेश्मनि सारमेयः किरन्नसौ गोमयमांसविष्ठाः ॥
 रामां मनोज्ञां द्रविणं प्रभूतं प्राप्नोत्यसौ सौख्यमनश्वरं च ।
 द्वारप्रदेशे जघनं निघृष्य तत् स्वागताभ्यागमनाय पक्षः ॥
 करोति तत्रोपविशँश्च पुंसां समं जनेनाभिमतेन सार्धम् ।
 प्रविशद्गेहे रभसेन पक्षः स्तम्भं समालिङ्गति योऽथ वाऽपि ॥
 चुल्लीं समारोहति स ब्रवीति समागमं स्निग्धजनेन सार्धम् ।