पृष्ठम्:अद्भुतसागरः.djvu/६५२

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
६४५
वृषमहिषाद्भुतावर्त्तः ।

वराहसंहियाम् ।

गावो दीनाः पार्थिवस्याशिवाय पादैर्भूमिं कुट्टयन्त्यश्च रोगान् ।
मृत्युं कुर्वन्त्यश्रुपूर्णायताक्ष्यः पत्युर्भीतास्तस्करानारुवन्त्यः ॥

भागवते कृष्णोत्क्रान्तिनिमित्तम् ।

 "रुदन्त्यश्रुमुखा गावः"[१]

पराशरः ।

 धेनुकानामनिमित्तमुत्क्रामः प्रकृत्यारोग्यम् ।

वसन्तराजः ।

हम्भारवो वा समभीष्टसिद्ध्यै गवां तथा स्युर्निशि हुङ्कृतानि ।
गावो निशीथे सरवा भयाय जयाय राज्ञे दिवसे रटन्त्यः ॥
भृशं विरुद्धा यदि मक्षिकाभिस्तदाऽऽशु वृष्टिं सरमात्मजै[२]र्वा ।
हम्भारवोन्मिश्रितहुँकृता या वत्सोत्सुका हर्षपरीतचित्ताः ॥
ज्ञेयाः सुरभ्यः शुभदाः सदैव गोभिः समानाः शकुने महिष्यः ।

वराहसंहितायाम् ।

आगच्छन्त्यो वेश्म हम्भारवेण संसेवन्त्यो गोष्ठवृद्ध्यै गवां गाः।
आर्द्राङ्ग्यो वा हृष्टरोमाः प्रहृष्टा धन्या गावः स्युर्महिष्योऽपि चैवम् ॥

विष्णुधर्मोत्तरे तु ।

 आर्द्राङ्गयो हृष्टरोमाश्च प्रविशन्त्यस्तथा गृहम् ।
 सिंहलग्नमृगा[३] वाऽपि विज्ञेयाः स्वामिवृद्धये ॥
 महिष्यादिषु चाप्येतत् सर्वं वाच्यं विज्ञानता ।

वसन्तराजः ।

अजा निशीथे यदि रौति तेन सर्वाणि गेहे लभते सुखानि ।

अत्रानुक्तविशेषशान्तिषु वृषाद्युत्पातेषु सावित्रीमव्रकलक्षहो-


  1. श्रीमद्भागवते नोपलभ्यते ।
  2. श्वभिर्विरुद्धाः इति ।
  3. सिंहेनानुद्रुता मृगा इवेति वाऽर्थोऽवगम्यते ।