पृष्ठम्:अद्भुतसागरः.djvu/६५१

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
६२४
अद्भुतसागरे ।

 स्वयमेवाथ पिबते धेनुः स्वाङ्गमथापि वा ॥
 प्राप्तेषु त्रिषु मासेषु परचक्रागमं वदेत् ।

गार्गीये ।

 यथा वृषोऽतिबलवाञ्छृङ्गाभ्यामुत्किरेन्महीम् ।
 नर्दते च तथा गौर्वा स्वामितो मरणं भवेत् ॥

मयूरचित्रे ।

 स्त्री गवी नर्दते यत्र मृत्युः षण्मासतो भवेत् ।
 जातवेदसमन्त्रेण जुहुयादयुतं शुचि ॥
 अपामार्गस्य समिधो होतव्या गौश्च दक्षिणा ।

नारदस्तु ।

 स्त्री गवी नर्दते यत्र दोषं तत्र विनिर्दिशेत् ।
 कुलोत्सादो भवेत् तत्र धनहानिश्च जायते ॥
 धान्यानामयुतं तत्र घृताक्तानां समारभेत् ।
 श्रीश्च ते इति मन्त्रेण धेनुं दद्याच्च दक्षिणाम् ॥
 एवं निवर्त्तिते होमे ततः सम्पद्यते शुभम् ।

वैजवायः ।

 गोस्तथोलूषलघ्राणे प्रयत्नविधृतेऽपि वा ।

रौद्री शान्तिरिति शेषः ।
विष्णुधर्मेत्तरे ।

 भूमिं पादैर्विनिघ्नन्त्यो दीना भीता अकारणम् ।
 अन्योन्यलग्नपुच्छाश्च गावो भयकरा मताः ॥
 अभक्ष्यं भक्षयन्त्यश्च गावो दन्ताँस्तथा स्वकान् ।
 त्यक्तस्नेहाश्च वत्सेषु चार्भक्षयकरा मताः ॥
 भयाय स्वामिनो ज्ञेयमनिमित्तं रुतं गवाम् ।
 निशि चौरभयाय स्याद्विकृतिर्मृत्यवे तथा ॥