पृष्ठम्:अद्भुतसागरः.djvu/६४८

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
६४१
अश्वाद्भुतावर्त्तः ।

 यस्मिन्नेतादृशं तस्मिन् पुरे जनपदेऽपि वा ।
 राज्ञस्तु व्यसनं विद्यात् स च देशो विनश्यति ॥
 तस्मादेवंविधानश्वान् परदेशे निवेशयेत् ।
 उत्पांतानीदृशान् दृष्ट्वा शान्तिकर्माणि कारयेत् ॥
 पुण्याहघोषैर्होमैश्च देवब्राह्मणपूजनैः ।
 नियमैर्मेदिनीदानैः शान्तिर्भवति तद्विधैः ॥
 यस्यावर्त्तस्तु ककुदि स च वा व्यसनार्दितः ।
 भर्त्तारं सान्वयं हन्याद्यच्च भर्त्तुः कुलोत्तमम् ॥
 न तं शालासु वध्नीयाद्भयं चैव विगर्हितम् ।
 वाहनश्च विनाशाय राज्ञे राष्ट्रवधाय च ॥
 सर्वार्थनाशनं रौद्रं जातमात्रं विनाशयेत् ।
 अवतीर्य च संग्रामे स्वस्तिमान् न निवर्त्तते ॥
 हस्तस्पर्शेन चक्षुर्भ्यां दूरतः परिवर्जयेत् ।
 यत्नेन याति संग्रामं स जीवन् न निवर्त्तते ॥
 एष चैवानुरूपेण धूमकेतुरिवोत्थितः ।
 यत्र तिष्ठत्यसौ वाजी देशे जनपदेऽपि वा ॥
 राजा च म्रियते तत्र क्षुद्भयं तत्र जायते ।
 न च वर्षति पर्यन्यः काकुदी यत्र तिष्ठति ॥
 दृष्ट्वा सूर्यं प्रपश्येत् तु स्पृष्ट्वा स्नानं सवाससा ।
 द्विजेभ्यो वा प्रदातव्यः परराष्ट्रेऽपि वा त्यजेत् ॥
 तस्मात् तं तु रिपोर्देशे त्यक्त्वा शान्ति समाचरेत् ।

 अत्रानुक्तविशेषशान्तिषु हयोत्पातेषु सावित्रीमन्त्रकदशलक्षहोमादिका सामान्यशान्तिरौत्पातिकफलगुरुलाघवमवगम्य कर्त्तव्या ।

इति श्रीमहाराजाधिराजनिःशङ्कशङ्करश्रीमद्वल्लालसेनदेवविरचितेऽद्भुतसागरेऽश्वाद्भुतावर्त्तः ।