पृष्ठम्:अद्भुतसागरः.djvu/६४०

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
६३३
अश्वाद्भुतावर्त्तः ।

 सुवर्णगोप्रदानेन भूमिदानेन वा पुनः ।
 देवेभ्यः प्रणमेन्नित्यं प्रातरुत्थाय मानवः ॥
 भोजयेद्ब्राह्मणाँश्चैव दध्ना सर्पिःफलोदनैः ।
 सायं प्रातस्तर्पित्वा ब्राह्मणान् मधुपायसैः ॥
 पुण्याहं वाचयेच्चैव स्वस्त्यायनकसयुतम् ।
 व्रतोपवासैः संतिष्ठेद्यमेन नियमेन च ॥
 वायव्यैर्वारुणैश्चैव तथा चेन्द्रपुरोगमैः ।
 आश्विनैर्वैष्णवै रौद्रैः सावित्रैश्च पुरोहितः ॥
 सदा दुर्गामराणां च सावित्राणां तथा तथा ।
 एवं कुर्वीत शालायां सप्तरात्रमतन्द्रितः ॥

अथ पुष्पितम् । शालिहोत्रः ।

 विवर्णा विन्दवो वर्णाः प्रभवन्ति शरीरजाः ।
 अग्रदन्तादिभागेषु तत् स्थानं पुष्पसंज्ञितम् ॥
 वर्णेऽसवर्णं पुष्पं तु सूक्ष्मत्वादुपलभ्यते ।
 शुभाशुभव्यञ्जकानि संस्थानस्थानवर्णतः ॥
 अग्रदन्तेषु यस्य स्युरुत्तरंष्वधरेषु च ।
 स्निग्धश्वेतानि पुष्पाणि खुरेष्वपि तथैव च ॥
 अर्थागमं तेषु विद्यादह्नां सप्ततिभिर्बुधैः ।
 अपि वा सप्तभिः पर्मासैः सप्तभिरेव च ॥
 स्थानैरेषु विवृद्धिः स्यात् केशेष्वर्थागमं विदुः ।
 निगाले भोजनार्थाय अर्थलाभं च निर्दिशत् ॥
 दन्तात् पुत्राँश्च लभते कण्ठे पुष्पाणि यस्य तु ।
 ग्रीवोपस्कन्धक्रोडेषु पुष्पितेषु धनागमः ॥