पृष्ठम्:अद्भुतसागरः.djvu/६३९

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
६३२
अद्भुतसागरे ।

शालिहोत्रः ।

 यदा बालेषु पुच्छे वा जघने चापि वाजिनाम् ।
 अग्निर्भवति धूमो वा तदा विद्यान्महद्भयम् ॥
 कूर्मकुक्ष्यक्षिजङ्घासु यदा ज्वलति केसरी[१]
 तदा भर्त्तुः प्रवासः स्यात् सर्वशस्यविनाशनः ॥
 कीर्यन्ते यदा बाला ज्वलमानस्य वाजिनः ।
 चित्रवृष्टिस्तु पर्जन्यस्तस्मिन्नुत्पातदर्शने ॥
 ज्वलन्ति बाला धूमानि यदा प्रायेण वाजिनाम् ।
 तदाऽस्त्रेण विजानीयाद्बुधः सेनापतेर्ध्रुवम् ॥
 बालैरभीक्ष्णं प्रकिरन् स्फुलिङ्गश्च यदा भवेत् ।
 वरूथिनी तु सेनायाः क्षिप्रं शस्त्रेण बध्यते ॥

गर्गः ।

 सौम्याग्नेयं जगत् सर्वं हयास्तेजोगुणाधिकाः ।
 हुताशनप्रणीताश्वः परमाय प्रजायते ॥
 दीप्यते ग्रासरहितस्ततस्तेजोमया हयाः ।
 तस्मिन्नग्नौ शरत्काले मदकाले च वाजिनः ॥
 न ग्राह्याणि ज्वलनानि नृत्यगानादिकेषु च ।
 समग्रफलदा न स्युर्याज्ञिके ज्वलानि तु ॥

शालिहोत्रः ।

 तन्मुखं सर्पिषाऽभ्यक्तं प्रोक्षयेद्गौरशर्षपैः ।
 अहतक्षौमसंवीतमाल्यदामविभूषितम्
 प्रदद्याद्दैवतेभ्यो वा द्विजेभ्यश्चैव तं तथा ।
 सप्तरात्रात् परं वाऽपि निष्क्रमेणोपपादयेत् ॥


  1. अश्वः इति ।