पृष्ठम्:अद्भुतसागरः.djvu/६३७

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
६३०
अद्भुतसागरे ।

शालिहोत्रस्तु ।

 निशायां यत्र दृश्येते नेत्रे दीपशिखाप्रभे ।
 विजयो नियतस्तस्य बलं कोशश्च वर्धते ॥
 यदा च ह्रेषमाणानामुल्का चन्द्रप्रभा द्रवा ।
 उल्का बाणाद्विनिष्पेतुः सुखं सर्वत्र इष्यते ॥
 स तेषां हसितो नाम पार्थिवे जयलक्षणम् ।
 येषां मुखादग्निनिभा उल्का वायुसमीरिता ॥
 निष्क्रामन्ति ह्रेष्यमाणे तत्रापि विजयो भवेत् ।
 धावतश्चक्रवद्यत्र सेनोत्साहश्च वर्धते ॥
 प्रयाति यत्र विज्ञेयं तत्र सर्वत्र सम्पदः ।

पराशरः ।

पृष्ठपुच्छगुदज्वलनं गात्रस्य धूपनं पश्चाज्ज्वलनं सेनापराजयाय ।

बृहद्यात्रायां वराहः ।

उत्सर्गान्न शुभदमासनात् परस्थं वामे ज्वलनमतोऽपरं प्रशस्तम् ।
सर्वाङ्गज्वलनमवृद्धिदं हयानां द्वे वर्षे दहनकणाश्च धूपनं वा ॥

 धूपनं ज्वलनं नेष्टं तथा धूमसमुद्भवः ।
 विस्फुलिङ्गोद्भवं चैव सकृत् पार्श्वानने तथा ॥

शालिहोत्रस्तु ।

 पश्चिमार्धे ज्वलमाने भर्त्तुर्विद्यात् पराजयम् ।
 दीप्यनाने तु पूर्वार्धे हयस्यैव पराभवम् ॥

गर्गस्तु ।

पश्चार्धभागज्वलने हयानां क्षिप्रं भयं शत्रुभवं नृपस्य ।
पूर्वार्धभागे ज्वलिते हयस्य राष्ट्रं विनश्यत्यचिरादशेषम् ॥

शालिहोत्रस्तु ।

 यदा तु सर्वकार्येषु ज्वलत्यङ्कारविस्तरैः ।