पृष्ठम्:अद्भुतसागरः.djvu/६३५

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
६२८
अद्भुतसागरे ।

 सेनायां दीर्यमाणायां सेनापतिमुखाद्यदा ।
 भर्त्स्यमाना विह्नेषन्ते युद्धमत्युग्रमादिशेत् ॥

बृहद्यात्रायां वराहः ।

 सन्ध्यासु दीप्तामवलोकयन्तो ह्नेषन्ति चेद्युद्धपराजयाय ।

शालिहोत्र: ।

 उत्तिष्ठन्ति निषीदन्ति श्वसन्ति च मुहुर्मुहुः ॥
 वित्रासयन्तो ह्रेषन्ते तत्पराजयलक्षणम् ।
 स्थानात् स्थानात् प्रश्वसँस्तु उद्विग्नं यदि ह्रेषते ॥
 विद्यात् परेषां विजयमार्त्तनादः पराजयम् ।
 ग्रसन्तो ह्रेषिताश्चित्रं निश्वसन्ति च वाजिनः ॥
 निमित्तं तादृशं दृष्ट्वा निर्दिशेत् तु महद्भयम् ।
 बहुमूत्रपुरीषाश्च प्रस्रवन्ति यदा हयाः ॥
 ह्रेषिता दीननिर्ह्रादास्तदा तत्र पराजयम् ।
 भूम्यां ग्रसित्वा ग्रासं च पूर्णास्यो यदि ह्रेषते ॥
 अश्वारोहाश्व बद्धाश्वस्त्वन्नपानाय बोध्यते ।
 विच्छिद्य वा प्रहेषन्ते यदा खरतरस्वनाः ॥
 सेना तत्र प्रबध्येत चमूरपि विपद्यते ।
 उत्थाप्यमाना रोदन्ते दीर्घं न खरनिःस्वनाः ॥
 हयाँस्तु तादृशान् दृष्ट्वा राज्ञो मरणमादिशेत् ।

अत्रापि शाकुनमिश्रकाभिहतान् दृष्ट्वाऽऽदितोऽभिधायाह शालिहोत्रः ।

 यदि स्वाभिमुखो ह्रेषेन्न च विद्यादिदं फलम् ।
 पृथक् पृथक् दिशानां च फलं तासां प्रवक्ष्यते ॥
 ऐन्द्र्यां हयस्याभिरुतान्नृपस्य च महद्भयम् ।
 आग्नेय्यां वाऽप्यग्निभयं याम्यायां मरणं ध्रुवम् ॥