पृष्ठम्:अद्भुतसागरः.djvu/६३१

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
६२४
अद्भुतसागरे ।

 बन्धनाद्रुधिरोत्पत्तिर्वेपनं च न शस्यते ॥
 क्रीडन् काकैः कपोतैर्वा शारिकाभिस्तुरङ्गमः ।
 आत्मनः स्वामिनो वाऽपि तदा मरणवेदकः ॥
 दुर्मना ध्यानशीलश्च रक्तनेत्रो भयावहः ।
 जिह्वया लेढि वदनमात्मनस्तु यदा हयः ॥
 निर्निमित्तं पतति वा तदा स्याद्रिपुवृद्धये ।
 वामपादेन च तथा विलिखँश्च वसुन्धराम् ॥
 स्वपँस्तु वामपार्श्वेण दिवा वा न शुभप्रदः ।
 प्रवेपमाना ह्रेषन्तो निश्वसन्तस्तथा मुहुः ॥
 शकुन्मूत्रं विमुञ्चन्तो वेदयन्ति महद्भयम् ।
 उत्तिष्ठन्तो निषीदन्तः सन्ध्ययोर्दीनमानसाः ॥
 त्रस्ताः श्रान्ताश्च रुष्टाश्च ह्रेषमाणा भयावहाः ।

बृहद्यात्रायां वराहः ।

 अरोहणमन्यवाजिनां पर्याणादियुतस्य वाजिनः ।
 उपवाह्य तुरङ्गमस्य वा कल्पस्यैव विपन्नशोभनाः ॥
प्रद्वेषो यवसाम्भसां प्रपतनं स्वेदो निमित्ताद्विना
 कम्पो वा वदनाच्च रक्तपतनं धूमस्य वा सम्भवः ।
अस्वप्नश्च विरोधिनां निशि दिवा निद्रालसध्यानता
 सादोऽधोमुखता विचेष्टितमिदं नेष्ट स्मृतं वाजिनाम् ॥
वामैश्च पादैरभिताडयन्तो महीं प्रवासाय भवन्ति भर्तुः ।

शालिहोत्रः ।

 वामपादेन कुट्टित्वा स्कन्धं धुत्वाऽति वाजिनः ।
 यदा पृष्ठं च बहुशः सद्यो घोरं विनिर्दिशेत् ॥