पृष्ठम्:अद्भुतसागरः.djvu/६३०

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
६२३
अश्वाद्भुतावर्त्तः ।
अथाश्वाद्भुतावर्त्तः ।

तत्र पराशरः ।
 हयानां प्रह्रेषणं क्रीडननिषण्णतारोहापकर्षणस्तम्भनं चरणैरन्योन्यप्रोथस्पर्शनं जयाय ।
विष्णुधर्मोत्तरे तु ।

 दक्षिणेन यदा भूमौ विकिरन् जयवर्धनः ।
 रात्रौ दक्षिणपार्श्वेण प्रखपँश्च नरोत्तम ॥

बृहद्यात्रायां वराहः ।

भक्ष्यपानखलिनाभिनन्दिनः पत्युरौपयिकनन्दिनोऽथ वा ।
सव्यपार्श्वगतदृष्टयोऽथ वा वाञ्छितार्थफलदास्तुरङ्गमाः ॥
समुद्रवद्दक्षिणपार्श्वशायिनः पादं समुद्धृत्य च दक्षिणं स्थिताः ।
जयाव शेषेष्वपि वाहनेष्विदं फलं यथासम्भवमादिशेद्बुधः ॥

पराशरस्तु ।
 प्रध्यानमश्रुपातः पानान्नविद्वेषादुद्भ्रंशो वा यानापध्वंसोऽकस्माद्वेपथुः । स्नेहो गात्रस्य धूपनं स्वगात्रभक्षणं खुरैर्वा स्फोटनं पूर्वपादावलेहनमवसादनमनिमित्तासृक्प्रसृतिर्मुखपादयोर्नमनमक्षिच लनमालस्यं पर्याणादियुक्तस्यान्यवाहनेनारोहणप्रणाशो विकृतिर्विरोधः । छायाविकृतिरश्रीकताऽतिलोमविसरणं पराजयाय ।
विष्णुधर्मोत्तरे ।

 आरोहणं तथाऽन्येन सर्पयानस्य वाजिनः ।
 जलोपवेशनं नेष्टं भूमौ च परिवर्त्तनम् ॥
 विपत्कल्पं तुरङ्गाश्रु स्वेदो वाऽप्यनिमित्ततः ।
 यवसोदकयोर्द्वेषस्त्वकस्माच्च न शस्यते ॥
 दन्तभङ्गावपतने तनयानावशीर्णता ।