पृष्ठम्:अद्भुतसागरः.djvu/६२९

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
६२२
अद्भुतसागरे ।

 आहिताग्निकुलादग्निं विदीमुल्लिख्य वेदयेत् ।
 देवगारात स्वयम्पाकादग्निं कृत्वा पृथक् पृथक् ॥
 चतुर्थं तु तदाम्नायं प्रणवाद्येन भार्गव ।
 शतमाज्येन जुहुयान्महाव्याहृतिभिस्तथा ॥
 ततस्तु पूजितान् नागान् वह्निदेवगणान् द्विजान् ।
 कृत्वा प्रदक्षिणं सर्वे व्रजेयुः स्वगृहाणि ते ॥
 उपदिष्टे तथा काले सर्वं तत्र निवेदितम् ।
 हेमनिष्कं च निष्कं च धेनुं धेनुं भुवं तथा ॥
 अश्वमश्वं तथाऽन्येषां शक्तितो दक्षिणा भवेत् ।
 सम्भवे तु सहस्रेण कथंचिदपि कस्य चित् ॥
 तथा च हस्तिभिषजः पूज्या वित्तेन भूरिणा ।
 पूजनीयौ तथैवात्र सांवत्सरपुरोहितौ ॥
 हस्तिन्यां मदमत्तायां शान्तिकेऽस्मिन् द्विजोत्तम ।
 राष्ट्रान्निर्वास्य तां कुर्याच्छान्तिमेनां तथा नृप ॥
 शान्तिकर्म गजेन्द्राणां सर्ववाधाविनाशनम् ।
 धन्यं यशस्यमायुष्यं राज्ञां च विजयावहम् ॥

 अत्रानुक्तविशेषशान्तिषु गजाद्भुतेषु सावित्रीमन्त्रलक्षहोमादिका शान्तिर्मृगपक्षिविकारविहिता वा शान्तिरौत्यातिकफलगुरुलाघवमवगम्य कर्त्तव्या ।

इति श्रीमहाराजाधिराजनिःशङ्कशङ्करश्रीमद्वल्लालसेनदेवविरचितेऽद्भुतसागरे गजाद्भुतावर्त्तः ।