पृष्ठम्:अद्भुतसागरः.djvu/६२८

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
६२१
गजाद्भुतावर्त्तः ।

 वर्णवैलक्षणोपेतान् विन्यस्य देवतागणान् ॥
 सायुधान् सपताकाँश्च सातपत्रं शतक्रतुम् ।
 दिग्गजानां तु विन्यासमौषधीभ्यः प्रकल्पयेत् ॥
 ऐरावतं दले शाक्रे लाजाभिर्विन्यसेद्बुधः ।
 नागपुष्पमयं पद्ममाग्नेये विन्यसेद्दले ॥
 पुष्पदन्तस्तथा याम्ये नागः कार्यः प्रियङ्गुभिः ।
 तथा च नैर्ऋते पत्रे नागपुष्पेण वा गजः ॥
 वायव्ये चाञ्जनं पत्रे माषैः कुर्याद्विचक्षणः ।
 नीलश्च पत्रे कौवेरे राजपुष्पमयो भवेत् ॥
 ऐशाने कुमुदं कुर्यान्नागेन्द्रं सिततण्डुलैः ।
 ततश्च शमनं कार्यं सोपवासेन भार्गव ॥
 सर्वासां पूजनं कुर्याद्देवतानां पृथक् पृथक् ।
 अस्त्राणां कुञ्जराणां च पद्मादीनां तथैव च ॥
 तोरणेषु निविष्टानां तार्यादीनां पृथक् पृथक् ।
 सागराणां च कुम्भेषु गन्धमाल्यानुलेपतः ॥
 धूपैर्दीपैर्नमस्कारैर्वासोभिश्च पृथक् पृथक् ।
 भूरिणा च तथाऽन्नेन पानैश्च विविधैस्तथा ॥
 कुल्माषपरिमाणाभ्यां पूज्यास्ते कृसरेण तु ।
 मोदकोल्लेपिकाभक्ष्यैः सितान्नगुडपाचितैः ॥
 माषोदनपयःक्षौद्रदधिदुग्धैश्च शक्तुभिः ।
 एवं संपूजनं कृत्वा शङ्कवाद्यरवैर्युतम् ॥
 गीतेन च महाभाग सुभगानर्त्तनेन च ।
 ततस्तु पूजनं कृत्वा पूजास्थानात् तथाऽप्युदक् ॥