पृष्ठम्:अद्भुतसागरः.djvu/६२१

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
६१४
अद्भुतसागरे ।

 स्रवणं पतनं वाऽपि दन्तस्य सहसा यदि ॥
 देवोत्पातकृतं त्वेतदसाध्यमिति कीर्त्त्यते ।
 स नागः शिवमिच्छद्भिः स्वदेशस्य नृपस्य च ॥
 स्वराष्ट्रात् परराष्ट्रे च प्रस्थाप्यः सुविचक्षणैः ।

वराहसंहितायाम् ।

 गलनम्लानफलानि च दन्तस्य समानि भङ्गेन ।

अथ दन्तराजीफलम् । तत्र राजपुत्रः ।

 शरशक्तिधनुश्चक्रशूलपट्टिशलक्षणाः ।
 दन्ताग्रराजयो यस्य स नृपं वोटुमर्हति ॥
 विषाणानुगता राजी हस्तिन्यभ्यन्तरा भवेत् ।
 राज्ञो बलं वर्धयते सर्वभूतहिताय सा ॥
 अनुगच्छेद्यदा राजी दन्तस्योपरि या भवेत् ।
 तदा नृपस्य जायेत कन्या पूजितलक्षणा ।
 बहिः पार्श्वादधस्ताद्वा दृष्ट्वा राजीमथादिशेत् ।
 महीपतेः शत्रुवृद्धिममात्यानां च संक्षयम् ॥
 तिरश्चीना यदा राजी दन्तमेकं परिक्षिपेत् ।
 ध्रुवं तदा राष्ट्रनाशो विज्ञेयः पृथिवीपते ॥
 राजी यदा तु दन्ते स्यात् समा दीर्घा समाहिता ।
 तदा देशे ह्यनावृष्टिं त्रीणि वर्षाणि निश्चयात् ॥

अथ पतनफलम् । तत्र राजपुत्रः ।

 उदक्शिराः श्वेतलोमा शुक्लो यदि हरिष्यते ।
 वृद्धो दक्षिणपक्षेण वृद्धिं तत्रापि निर्दिशेत् ॥
 मात्राणि हस्तं बालं च विप्रसार्य हरिः पतेत् ।
 सव्वेतरेण पक्षेण प्राक्शिरा म्रियते यदि ॥