पृष्ठम्:अद्भुतसागरः.djvu/६२०

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
६२३
गजाद्भुतावर्त्तः ।

 रक्तं पुष्पं प्रकाशेत हस्तिन्या यदि दन्तयोः ।
 हस्तिन्या यदि दन्तेषु श्यामं पुष्पं प्रकाशते ॥
 पुत्रव्यसनमाप्नोति नरेन्द्रमहिषी तदा ।

अथ दन्तस्त्राबफलम् । तत्र पराशरः ।

सुरभिर्मनोज्ञो नागदन्तस्रावो विजयाय ।

राजपुत्रस्तु ।

 कल्पमाणाद्विषाणाच्चेत् पतेयुर्वारिविन्दवः ।
 पृथिवीजयहेतुत्वे नृपतेरभिषेचनम् ॥
 यदि चेत् कल्पमानेषु शोणितं संप्रदृश्यते ।
 गृहीत्वा शोणितं सद्यः कुर्यात् पञ्चाङ्गुलं मुखे ॥
 छित्त्वा तस्य विषाणे तु वनमेव प्रवेशयेत् ।
 कुर्याच्छान्तिं यथोक्तां च तथैव द्विभोजनम् ॥

वराहस्तु ।

 "...........जनविपत् स्रुते रक्ते ।
 कृष्णे श्यामे रूक्षे दुर्गन्धे वाऽशुभं भवति ॥

पराशरः ।

 दुर्गन्धवहलपूयशोणितस्रावो विषाणाभ्यां भयाय ।

पीलुकाचार्यः ।

 जरया वातरोगार्त्तः प्रायोऽज्ञाने प्रवर्त्तते ।
 न दोषादभिघाताद्वा यदा दन्तोऽनिमित्ततः ॥
 प्रच्युतो लक्ष्यते सद्यः पूयं शोणितमेव च ।
 कुणपं विस्रगन्धं वा दुर्गन्धं वा यदा भवेत् ॥
 तमौत्पातिकमेवाहुराचार्याः Xस्त्रकाविदाः ।
 दक्षिणे त्वथ दन्ते तु प्रथमं दृश्यते यदा ।
 तदा व्याधिकरो राज्ञः सेव्ययोक्तुर्भयावहः ।