पृष्ठम्:अद्भुतसागरः.djvu/६१७

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
६१०
अद्भुतसागरे ।

 दृश्यते कल्पमानस्य नृपतेरादिशेत् तदा ॥
 सुवर्णं राष्ट्रनाशाय दाहव्याधिभयं तथा ।
 कल्पमानेषु दन्तेषु शीर्यते यत्र मेदिनी ॥
 अस्मिन्नौत्पातिके राज्ञः शत्रुभ्यो भयमादिशेत् ।
 छेदेषु यदि दृश्येरन् वानरा यदि वा मृगाः ॥
 तदाऽऽदिशेद्राष्ट्रनाशं व्याधिना च जनक्षयम् ।
 सूर्यस्य दर्शनाच्छेदे जनमारीं विनिर्दिशेत् ॥
 अशुभेषु शुभं विद्याच्छुभे शुभफलं भवेत् ।

दन्तपुष्पफलम् । तत्र पराशरः ।
 शुक्लपीतमाञ्जिष्ठलोहितनीलवर्णानां दन्तानां भङ्गे तु पुष्पाणां प्रादुर्भावो विजयाय ।
राजपुत्रः ।

 लक्ष्यते सर्ववर्णेषु यत् स्निग्धं स्पृष्टमेव च ।
 विद्यात् तु पूजितं पुष्पमन्यत् तु परिवर्जितम् ॥
 अथ चेत् पतिते भागे पुष्पं स्निग्धं सितं भवेत् ।
 भूमिलाभं तथा राज्ञः सद्य इत्यभिनिर्दिशेत् ॥
 प्राकारमणिसोपानं पुष्पं दन्ते गजस्य तु ।
 राष्ट्रलाभं तु विपुलं तदा विद्यान्महीपते ॥
 महानीलमणिप्रख्यमिन्द्रनीलसमप्रभम् ।
 दन्ते चेद्दृश्यते पुष्पं सुवृष्टिमभिनिर्दिशेत् ॥
 पीतं शुक्लं प्रकाशेत स्निग्धं सूर्योदये यदि ।
 कनकस्य तदा लाभमादिशेत् तु महीपते ॥
 पुष्पं दन्ते प्रकाशेत यदि चेत् स्निग्धकालकम् ।
 अधितिष्ठेन्नृपः शत्रून् हस्त्यश्वं लभते बहु ॥