पृष्ठम्:अद्भुतसागरः.djvu/६१८

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
६११
गजाद्भुतावर्त्तः

 स्वेदान्तमुपलभ्येत यत् पुष्पं स्निग्धकालकम् ।
 वर्धते विषमस्तेन भूमिपालस्य सर्वतः ॥
 पुष्पं यच्छ्वेतपर्यन्तं रक्तं दृश्येत सुप्रभम् ।
 नचिराद्द्विषदार्त्तानां राज्ञः प्रथममादिशेत् ॥
 अङ्गराजेन्द्रधनुषो यत् पुष्पं दृश्यते समम् ।
 वज्राणि मणिच्छत्राणि रथसूर्यसमानि च ।
 पुष्पाणि यत्र दृश्यन्ते तदा राज्ञः शुभं वदेत् ॥
 पुष्पं दन्ते प्रकाशेत बालव्यजनसंनिभम् ।
 तदर्थं च विजानीयाद्वर्धमानं शुभावहम् ॥
 स्वस्तिकस्याथ मत्स्यस्य नन्द्यावर्त्तध्वजस्य च ।
 तुल्यरूपाणि धान्यानि नित्यमेवाभिनिर्दिशेत् ॥
 वाजिवारणतुल्येन पुष्पेण वृषभेण च ।
 वाहनस्य तदा वृद्धिं भूमिपस्य विनिर्दिशेत्[१]
 प्रासादशैलसंकाशं पुष्पं दन्ते गजस्य तु ।
 दृष्ट्वा तदाऽऽदिशेद्राज्ञो भूमिलाभमुपस्थितम् ॥
 स्निग्धपीतेषु पुष्पेषु दृश्यमानेष्वथादिशेत् ।
 सुवर्णलाभं रत्नानां विविधानामथागमम् ॥
 श्वेतपुष्पे पुत्रलाभं रुक्मलाभं च पीतके ।
 महिष्यास्त्वादिशेद्राज्ञो हस्तिन्या यदि दन्तयोः ॥

अथाशुभपुष्पदन्तलक्षणम् ।

भागे प्रशस्ते यत् पुष्पं श्वेतं च परुषं भवेत् ।


  1. मांसविद्रुमसंकाशम्-इति क्व चित् पाठः ।