पृष्ठम्:अद्भुतसागरः.djvu/६१६

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
६०९
गजाद्भुतावर्त्तः ।

 पुत्रजन्मादिशिद्धिः स्याद्दधिभृङ्गारदर्शने ।
 लाङ्गलच्छत्रचक्राणां दर्शने व्यजनस्य च ॥
 चक्रस्याप्रतिघातस्य शत्रूणां व्यसनं भवेत् ।
 स्त्रीलाभं शयने विद्याद्विनाऽऽयासं मनःसुखम् ॥
 यज्ञभाण्डस्य कुम्भस्य च्छेदे रूपस्य दर्शने ।
 यज्ञस्य महतो वाऽपि निधिलाभं तदाऽऽदिशेत् ॥
 चक्रमण्डूकशङ्खानां नलिनस्योत्पलस्य च ।
 प्रतिरूपाणि च्छेदेषु दृष्ट्वा दृष्टिमथादिशेत् ॥
 स्वस्तिकान्तं मुखं दृष्ट्वा वाजिलाभं तदाऽऽदिशेत् ।
 तमेवोर्ध्वमुखं दृष्ट्वा राजा शीघ्रमथारुहेत् ॥
 आरूढश्चाभिषेक्तव्यस्तदा स्यात् स प्रतापवान् ।
 छेदेषु यदि दृश्येते संहितौ मत्स्यकच्छपौ ॥
 मद्यमांसस्य निष्पत्तिराचष्टव्या तदा बुधैः ।
 दृश्यते यदि मत्स्योऽत्र कच्छपश्चेन्न दृश्यते ॥
 सुवृष्टिं न च दुर्भिक्षं विपरीतेऽन्यथा भवेत् ।
 छेदेन दृष्ट्वा प्रमदां राजा राज्ञीमवाप्नुयात् ॥
 ग्रथितामिव च्छेदेषु पश्येत् सुमनसः स्रजम् ।
 तदाऽऽदिशेद्राष्ट्रवृद्धिं राज्ञः स्त्रीलाभमेव च ॥

अथाशुभलक्षणानि । वराहसंहितायाम् ।

 कृकलाशकपिभुजङ्गैदुर्भिक्षव्याधयो रिपुवशित्वम् ।
 गृध्रोलूकंध्वाङ्क्षश्येनाकारेषु जनमरकः ॥
 पाशेऽथ वा कबन्धे नृपमृत्युः.......इति ।

राजपुत्रस्तु ।

 यच्छदे विस्फुलिङ्गो वा धूमो वा विप्लवोऽपि वा ।