पृष्ठम्:अद्भुतसागरः.djvu/६१५

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
६०८
अद्भुतसागरे ।

 चन्दनागुरुधूपानां तुल्यो गन्धो भवेद्यदि ।
 विजयं राष्ट्रवृद्धिं च भूमिलाभं च निर्दिशेत् ॥
 माल्यगन्धेन जानीयादर्थसिद्धिमुपस्थिताम् ।
 कुसुमोत्पलपXनां सुगन्धेषु शुभं वदेत् ॥
 करीषसमगन्धेषु गवां वृद्धिमथादिशेत् ।
 अनुरक्तेषु गन्धेषु शुभेषु शुभमादिशेत् ॥

वराहसंहितायाम् ।

 श्रीवृक्षवर्धमानच्छत्रध्वजचामरानुरूपेषु ।
 छेदे दृष्टेष्वारोग्यविजयधनवृद्धिसौख्यानि ॥
 प्रहरणसदृशे सुजयो नन्द्यावर्ते प्रनष्टदेशाप्तिः ।
 लोष्टे तु लब्धपूर्वस्य भवति देशस्य संप्राप्तिः ॥
 स्त्रीरूपे धननाशो भृङ्गारेऽभ्युत्थिते सुतोत्पत्तिः
 कुम्भेन निधिप्राप्तिर्यात्राविघ्नं च दण्डेन ॥

राजपुत्रस्तु ।

 नावमश्वरथं नागं वृषभं पूर्णमम्बुजम् ।
 दृष्ट्वा छेदेषु रूपाणि निर्दिशेद्वा धनागमम् ॥
 मणिमुक्ताप्रवालानां रत्नानां स्वस्तिकस्य च ।
 भूषणनामनारोग्यं यात्रासिद्धिं च निर्दिशेत् ॥
 प्राशासिशक्तिश्रीवृक्षवर्धमानस्य दर्शने ।
 संग्रामे विजयं तस्य राष्ट्रवृद्धिं तदाऽऽदिशेत् ॥
 स्नेहयुक्तं तथा श्वेतं विशुद्धं यत् प्रकाशितम् ।
 ज्ञेयं दन्तेषु तच्छेदे नृपतेर्विजयावहम् ॥
 छेदे यदाऽम्बु दृश्येत तुरङ्गस्तत एव च ।
 अचिराद्वसुधालाभं नृपतेरादिशेत् तदा ॥