पृष्ठम्:अद्भुतसागरः.djvu/६०५

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
५९८
अद्भुतसागरे ।

 नीराजयित्वा तां रात्रौ धेनुकां कृतकौतुकाम् ॥
 अथैनां हस्तिवन्नीत्वा शत्रुपक्षे विमोक्षयेत् ।
 करोति पीडां तत्रापि शत्रोर्वनगताऽपि वा ॥
 इत्येवमेनां कुर्वीत शत्रोर्वननिवासिनीम् ।
 तां विसृज्य बलिं होमानुपहाराँश्च कारयेत् ॥
 अन्यैश्च पेशलैर्विप्रान् दक्षिणाभिश्च तर्पयेत् ।
 अथ वा पूर्ववत् कृत्वा शान्तिं तप्तकटद्वयाम् ॥
 सुवर्णेन सुतप्तेन वनमेव प्रधावयेत् ।

अथ गजदन्तभङ्गफलम् । तत्र बृहद्यात्रायां वराहः ।

दक्षिणे शुभमतीव शोभनं पापमेव च विरुद्धमन्यतः ।
याप्यता भवति तद्विपर्यये विस्तरोऽथ मनिभिः प्रकीर्त्तितः ॥
मूलमध्यदशनाग्रसंस्थिता देवदैत्यमनुजाः क्रमात् ततः ।
स्फीतमध्यपरिपेलवं फलं शीघ्रमध्यचिरकालसम्भवम् ॥
सौम्यलग्नतिथिभादिभिः फलं वर्धते शुभमतोऽन्यथा भवेत् ।
क्षीरमिष्टफलपुष्पपादपेष्वापगातटविघट्टनेन वा ॥
वाममध्यरदभङ्गखण्डनं शत्रुनाशकृदतोऽन्यथा परम् ।

विष्णुधर्मोत्तरे ।

 शुभे काले शुभे देशे निम्नगायाश्च रोधसि ।
 शुभे द्रुमे वा भवति भूभर्त्तुर्विजयावहः ॥

दन्तभङ्ग इति सम्बन्धः ।
राजपुत्रः ।

 गजस्याभिघ्नतो द्रव्यं स्थावरं जङ्गमं तथा ।
 दन्तव्यथा यदा च स्याद्दन्तैरभिहतस्य वा ॥
 व्याधिना वाऽभिभतस्य जरया पीडितस्य वा ।