पृष्ठम्:अद्भुतसागरः.djvu/६०४

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
५९७
गजाद्भुतावर्त्तः ।

 पुरं वा तत्र भवति राष्ट्रं वा तद्विनश्यति ।
 यूथं वा तत्र भवति यूथपो वा विनश्यति ॥
 दशभ्योऽनन्तरं सा चेत् प्रभिन्ना म्रियते यदि ।
 तदा नान्यद्भवेत् पापं माद्यत्यात्मवधाय सा ॥
 मत्ता विधूय यन्तारं नर्दन्ती यत्र धावति ।
 सराष्ट्रं शिबिरं तत्र परचक्रेण पीड्यते ॥
 मत्ता मूत्रपुरीषाणि यदा संप्राश्य तिष्ठति ।
 तदा पुरे च राष्ट्रे च भवेद्धोरं महद्भयम् ॥
 मत्ता लोलुप्यमाना चेच्छुष्कास्या क्षुधिता तथा ॥
 धेनुका मद्यमाना च निर्हर्षा न प्रधावति ।
 भवेत् तत्र च दुर्भिक्षं देशे दुर्वृष्टिरेव वा ॥
 परचक्रमयाद्भङ्गः श्रेष्ठाङ्गपतनं तथा ।
 मत्तया भक्ष्यते युद्धे हस्तिन्या यदि वारणः ॥
 महद्भयं तत्र भवेद्देशस्य नगरस्य च ।
 संघ्रायाभिपतेन्नागं मत्ता यत्र च धेनुका ॥
 बलकोपो भवेत् तत्र मन्त्रिणां वध एव वा ।
 लेण्डान् मूत्रं च मुञ्चन्ती निर्गच्छेद्यत्र धेनुका ॥
 तदा विनाशं जानीयाद्धान्यस्य च धनस्य च ।
 अस्मिन्नौत्पातिके शान्तिमिमां कुर्यान्नराधिपः ॥
 उपोष्य समाहामात्रः सामात्यः सपुरोहितः ।
 ततोऽस्याः शोणितैरेव धेनुकां तां प्रवर्धयेत् ॥
 हस्तिवत्कल्पितां तां तु विषाणाभ्यां च योजिताम् ।