पृष्ठम्:अद्भुतसागरः.djvu/६०३

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
५९६
अद्भुतसागरे

 त्रीण्यहानि पशून् राष्ट्रे तस्मिन् कर्म न कारयेत् ।
 अशुभानां फलं कृत्स्नं राजे राष्ट्रस्य निर्दिशेत् ॥

अथ करिणीमदफलम् । तत्र राजपुत्रः ।

 स्त्रीपुंसयोर्यथाऽन्यत्वं सर्वप्राणिषु दृश्यते ।
 एवमेव निसर्गात् तु धेनूनामप्रभेदनम् ॥
 अतोऽन्यथा यत्र भवेदुत्पात इति तं विदुः ।
 कश्चित् कदा चिद्दृश्येत स गन्धो हस्तिनीष्वपि ॥
 मदः स चापि मन्तव्यो वक्ष्यते तत्परं फलम् ।
 स्रावः कश्चित् प्रवर्त्तेत कटाभ्यां नैव कोशतः ॥
 शिरोऽभिस्यन्दरोगस्तु निर्गन्धो न मदः स्मृतः ।
 स्रावः कोशाद्भवेद्यस्तु कटाभ्यां न प्रवर्त्तते ॥
 मूत्राभिक्षरणे चैव तद्गन्धो न मदो भवेत् ।
 उभयत्रापि निर्गन्धं यदा स्रवति हस्तिनी ॥
 तद्धि वैकारिकं दानं विद्यायाधिसमुद्भवम् ।
 मदं यदा तु विसृजेत् वमतिं पूतिमेव च ॥
 औत्पातिकं तदा विद्याद्रूपैरेतैर्महीपते ।

विष्णुधर्मोत्तरे तु ।

 प्रसूता नागवनिता मत्ता चान्त्याय भूपतेः ।

पोलुxxxx ।

 यत्र राष्ट्रे पुरे वाऽपि हस्तिनीं प्रविधावति ।
 तद्धि राष्ट्रं सराजं च सपुरं च विनश्यति ॥

राजपुत्रस्तु ।

 पुरे राष्ट्र वने वाऽपि हस्तिनी यत्र माद्यति ।
 राजा च नश्यते तत्र कुलं चैव विनश्यति ॥