पृष्ठम्:अद्भुतसागरः.djvu/६०१

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
५९४
अद्भुतसागरे ।

 उत्पातं तं विजानीयान्मदलिङ्गेन शास्त्रवित् ॥
 धर्महीना वयोहीना धातुहीनाश्च वारणाः ।
 अप्राप्तमदकालत्वादत्यर्थं निन्दिताः पुनः ॥
 अतिस्थूलाः कृशाश्चापि श्रान्ताश्च व्याधितास्तथा ।
 यत्र च्छिक्काः प्रभिद्यन्ते कटाभ्यां कोशतस्तथा ॥
 शिरोभिस्यन्दतो रोगान्मूत्राभिस्यन्दतोऽपि वा ।
 अथ चेद्युगपन्माद्येत् कटाभ्यां कोशतस्तथा ॥
 विवर्णं गन्धहीनं च तदपि व्याधिलक्षणम् ।
 मदं मन्दगुणैर्युक्तं यदा स्रवति पोतकः ॥
 वर्णस्थं गन्धयुक्तं च हर्षेण च समन्वितम् ।
 मण्डले तु तदा तस्मिन् महदौत्पातिकं भवेत् ॥
 गजग्रामेऽथ वाऽरण्ये मातङ्गो यत्र माद्यति ।
 यूथस्य नाशं जानीयाद्दाहं नागवनस्य च ॥
 मृगाणां पक्षिणां चैव ये चान्ये तत्र संश्रिताः ।
 एतेनैवोपसर्गेण प्राप्नुवन्ति विनाशनम् ॥
 वर्षे तु प्रथमे नागो ह्युपसर्गात् प्रभिद्यते ।
 मदः सुरभिगन्धो वा दुर्गन्धो वाऽपि जायते ॥
 तस्य राष्ट्रस्य नाशाय प्रादुर्भावो मदस्य हि ।
 संदृष्टो नयतत्त्वज्ञैस्तस्मिन्नुत्पातदर्शने ॥
 वर्षे द्वितीये मातङ्गः प्रभिन्नो यदि दृश्यते ।
 ब्राह्मणास्तत्र पीड्यन्ते[१] शस्यहानिश्च जायते ॥
 नानाविधाश्च रोगाः स्युस्तत्पुरे तु सदा वदेत् ।


  1. 'शस्य हास्यति काश्यपी' इति ग. पु. पा.।