पृष्ठम्:अद्भुतसागरः.djvu/६००

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
५९३
गजाद्भुतावर्त्तः

 यो नागो रणसमये न तस्व भर्त्ता जयं लभते ॥
 यः किङ्किणीकलकलसदृशं नादं करोति कुपितोऽपि ।
 त्याज्योऽसौ नरपतिना सेनासन्तापकृद्भवति ॥
 कृष्टतरुरुहो नादं बृंहति पर्यश्रुलोचनो हस्ती ।
 पीलुपतियातृनाशं स्वदेहनाशं तदा कुरुते ॥
 वामान्दोलितचरणो यदा करी बृंहते सनिःश्वासम् ।
 आलानगतः कुरुते तदा वधो यातृपीलुपयोः ॥
 एवं कुर्वीत यदा प्रकृतिस्था बृंहितानि मातङ्गाः ।
 औत्पातिकानि राज्ञस्तान्येव भवन्ति नान्यानि ॥
 रुतकालोचितयवसान्नपानशयनादिभिः सुखिनः ।
 विचरन्तो बृहन्ते उत्पातकृतं रुतं तु विज्ञेयम् ॥
 शान्तिं तदुपशमार्थं द्विजभोजनपूर्विकां तदा कुर्यात् ।
 पायसमधुप्रधानं विप्रेभ्यो भोजनं देयम् ॥
 सहदेवी मञ्जिष्ठा लाक्षा विजया शतावरी पाठा ।
 पुत्रञ्जीवारिष्टकसहिता मुस्ता हरिद्रा च ॥
 द्रव्याण्येतानि सुचूर्णितानि सारस्वते जले कृत्वा ।
 स्नपयेत् कुम्भशतेन हि मतङ्गजं भद्रके दिवसे ॥
 स्नपितस्य ततः शीघ्रं प्रदक्षिणीकृतपिनाकिभवनस्य ।
 औत्पातिकः प्रणश्यति दोषो नागस्य नरनाथ ॥

अथ मदफलम् । तत्र राजपुत्रः ।

 अप्राप्ते मदकाले च यदा माद्यति वारणः ।
 उपस्थितं विजानीयादुपसर्गं बलस्य तु ॥
 न विद्यते मदः काले भवेच्चेवारणस्य च ।