पृष्ठम्:अद्भुतसागरः.djvu/५९९

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
५९२
अद्भुतसागरे ।

 शङ्काचालितनयनो वराहवद्घुरघुरं बृंहन् ।
 यदि नागो भवति भयं तदा रणे नरपतेर्नूनम् ॥
 भूतलविस्तृतहस्तो नदति यदा घरणिकम्पनादसमम् ।
 नरपतिराष्ट्रविनाशो भवति तदा शत्रुसैन्यकृतः ॥
 जयते विजये विद्विट् शान्तः पुरराष्ट्रपीडनं च तथा ।
 मदमुदितकरभरवसदृशनिःस्वनं यदि करी कुरुते ॥
 बलिभुग्निःस्वनसदृशं यदि बृंहति विनमिताननो हस्ती ।
 म्रियते तदाऽस्य याता मासस्यान्ते चतुर्थस्य ॥
 भूमौ चलितनिवेशतशिथिलकरो बृंहते तदा करुणम् ।
 मीलितलोचनयुगलो भर्त्तृविनाशं तदा कुरुते ॥
 सततं दूषितहृदयो रोगाणामागमं रिपुभयं च ।
 खरपारावतरुतसमबृंहितमुखरं करी कुरुते ॥
 कुक्कुटनादं बृंहति असकृत् सन्ध्याद्वये यदा हस्ती ।
 हस्तिपसहितस्तु तदा स एव पञ्चत्वमुपयाति
 आघ्राताननविवरा बृंहन्ति यदा सुदुःसहं करिणः ।
 सहसाऽभिघातजनितं तदा भयं भवति भूपानाम् ॥
 चीत्कारं यदि कुरुते परुषं संग्रामकम्पितो हस्ती ।
 धरणीतलन्यस्तकरस्तदा भयं जायते भर्त्तुः ॥
 यातारं सैन्यपतिं क्रुद्धो भीत इव स्वनं कुरुते ।
 वेगपरिवर्त्ततमुखः स नाशयेद्वारणः सङ्ख्यम् ॥
 अशनिस्फूर्जितसदृशं द्विरदो यदि बृंहते रणारम्भे ।
 धरणीतलगतवदनस्तदा जयो नास्ति भूपस्य ॥
 निःश्वसितदीनवदनो जम्बुकनादानुकारिकृतशब्दः ।