पृष्ठम्:अद्भुतसागरः.djvu/५९७

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
५९०
अद्भुतसागरे ।

वराहसंहितायां च ।

 प्रवेशनं वारिणि वारणस्य प्रायेण नाशाय भवेन्नृपस्य ।
 ग्राहं गृहीत्वोत्तरणं द्विपस्य तोयात् स्थलं वृद्धिकरं नृभर्त्तुः ॥

विष्णुधर्मेत्तरे ।

 ग्राहं गृहीत्वा द्विरदः सग्राहः सलिलाशयात् ।
 उत्तरन् विजयाय स्यादग्राहो भयवर्धनः ॥

राजपुत्रः ।

 देशे त्वदंशमशके ह्यव्रणो यत्र वारणः ।
 हस्तेन बीजति मुहुस्तत्पराभवलक्षणम् ॥

विष्णुधर्मेत्तरे ।

 ग्रामे व्रजति नागश्चेन्मैथुनं देशहा भवेत् ।

राजपुत्रः ।

 हस्तिन्या भक्ष्यमाच्छिद्य स्वयं भक्षयते यदा ।
 वारणस्तेन जानीयान्निमित्तेन पराभवम् ॥

पराशरः ।
 हस्तिनां हस्तेन स्कन्धविलेखनमाहारेषु प्रद्वेषः । प्रकम्पनमुत्तमाङ्गानां पादैः पादप्रघर्षणं वेपथुर्मुखाक्षिमुण्डेभ्यो वा स्रक्प्रवर्त्तनं निशि भैरवो निनादो विभिन्नकांसस्य बृंहणं वित्रस्तपरिधावनं मदप्रणाशः पांशुकलुषग्रासाभिषङ्गप्रकीर्णताऽप्रकीर्णानां प्रधावनमशुप्रवर्धनं प्रवेपनं प्रदत्तकवलप्रतिग्रहः शिरोऽवध्वननमार्त्तानुनादो बहिर्दन्तशकलावपतनं विषाणभङ्गः पराजयाय ।
अयोध्याकाण्डे दशरथमरणनिमित्तम् ।

 “तत्यजुः कवलं नागाः........."[१]

सुन्दरकाण्डे रावणवधनिमित्तम् ।

 “कवलाँश्चाप्यपास्यन्ति विनदाश्चापि च कुञ्जराः "।


  1. नोक्तस्थले उपलभ्यते ।