पृष्ठम्:अद्भुतसागरः.djvu/५९६

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
५८९
गजाद्भुतावर्त्तः ।

 अष्टोत्तरं मरुन्मन्त्रैर्निवेद्यास्ताः सशोणिताः ॥
 ब्राह्मणान् भोजयेद्दध्ना हुत्वा ते भूरिदक्षिणाः ।
 आग्नेयी वाऽपि कर्त्तव्या याऽनग्निज्वलनोदिता ॥

वृद्धगर्गः ।

 वियोनिषु यदाऽऽयान्ति मिश्रीभावगता अपि ।
 खरोष्ट्रहयमातङ्गा मनुष्याश्च भयाय तत् ॥

औशनसे तु ।

 देशे वा यदि वा ग्रामे योनिव्यतिकरो भवेत् ।
 अजः शुनीमजां श्वा वा संसर्गं यत्र गच्छति ।
 अभ्यन्तरेण तत्राब्दाद्राष्ट्रे मरणमादिशेत् ॥

वराहसंहितायाम् ।

 परयोनावभिगमनं भवति तिरश्चामसाधुधेनूनाम् ।
 उक्षाणो वाऽन्योन्यं पिबति श्वा वा सुरभिपात्रम् ॥
 मासत्रयेण विद्यात् तस्मिन् निःसंशयं परागमनम्।
 तत्प्रतिघातायैतौ श्लोकौ गर्गेण निर्दिष्टौ ॥
 त्यागो विवासनं दानं तत् तस्याशु शुभं भवेत् ।
 तर्पयेद्ब्राह्मणांश्चात्र जपहोमाँश्च कारयेत् ॥
 स्थालीपाकेन धातारं पशुना न पुरोहितः ।
 प्रजापत्येन मन्त्रेण जपेद्वह्वन्नदक्षिणाम् ॥

इति श्रीमहाराजाधिराजनिःशङ्कशङ्करश्रीमद्वल्लालसेनदेवविरचितेऽद्भुतसागरे नानामृगविहगाद्भुतावर्त्तः ।



अथ गजाद्भुतावर्त्तः ।

तत्र पराशरः ।

दन्तिनां श्रीपुष्टिकरमदप्रादुर्भावः प्रहर्षो विजयाय ।