पृष्ठम्:अद्भुतसागरः.djvu/५९५

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
५८८
अद्भुतसागरे

 सुदेव इति चैकेन देया गावश्च दक्षिणाः ।
 जपेच्छाकुनसूक्तं वा मनोर्वेदशिरांसि च ॥

बार्हस्पत्ये तु ।

 पुरोहितोऽत्र कुर्वीत कापोतीं शान्तिमुत्तमाम् ।
 देवाः कपोता इति च तत्र मध्ये समर्पयेत् ॥
 आवापे व्यतिषङ्गे वा उपरिष्टाच्च हूयते ।
 कामिकीं दक्षिणां दद्याद्गुरुर्वा येन् तुष्यति ॥

मयूरचित्रे तु ।

 सन्ध्याकाले यदा प्राप्ते रुदन्ति मृगपक्षिणः ।
 वित्रस्यन्ति प्रधावन्ति तत्र विद्यान्महद्भयम् ॥
 शान्तिः साधारणी तत्र कर्त्तव्या गर्गभाषिता ।

तत्रैव ।

 प्रस्वरं चेच्छिवा रौति श्वगोवाजिगजास्तथा ।
 नर्दन्ति स्त्री गवी चापि भयं भवति भूपतेः ॥
 शान्तिस्तु षोडशी कार्या या सा दिव्यप्रचोदिता ।

तत्रैव ।

 प्राकारे नगरद्वारे राजद्वारे चतुष्पथे ।
 भृङ्गाश्च वायसा यत्र निवसन्ति व्रजन्ति च ॥
 दह्यते तत् पुरं क्षिप्रं परैश्चापि विलुप्यते ।

xxx ।

 काककोकिलकङ्कानां गृध्रकौशिकयोस्तथा ।
 आरण्यानां च निलयाः प्राकारद्वारवेश्मसु ॥
 मरकं कलहं चैव राजामात्यवधं वदेत् ।
 xxरदी शान्तिरत्रोक्ता पूर्वोपद्रवनाशिनी ॥
 xअश्वत्थसमिधो विद्वान् घृताक्ताञ्जुहुयाच्छतम् ।