पृष्ठम्:अद्भुतसागरः.djvu/५९२

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
५८५
सर्वशाकुनाद्भुतावर्त्तः ।

ग्रामे पुरे वा यदि वन्यसत्त्वा रात्रौ प्रविष्टा दिवसे च दृष्टाः ।
तदा तदाशु ज्वरतामुपैति स्युर्मृत्यवे तत्र मृतप्रसूताः ॥
गृहागता गेहपतेर्भयाय पुरस्य रोधाय तु गोपुरस्थाः ।
स्युर्वन्यसत्त्वाः शकुनानि चैषामुद्भावनीयान्यपराणि चैव ॥

वृद्धगर्गस्तु ।

 धावन्तो यत्र वाशन्ति सूर्यप्रतिमुखा मृगाः ।
 शीघ्रं तत्र पलायीत दृष्ट्वा तत्र भयं भवेत् ॥
 अवतीर्य नदीकूलं जलनिम्नसरांसि च ।
 मृगा नदन्ति वर्षासु तद्भयोत्पातलक्षणम् ॥
 अरण्ये भैरवं घोरं नन्दित्वा प्रविशेत् पुरम् ।
 गोचतुष्पदपीडा स्याच्छस्त्रोत्पातं विनिर्दिशेत् ॥
 रात्रिं दिवं संप्रदीप्ता दिक्षु सर्वासु सर्वशः ।
 व्याहरन्ति मृगा घोरं विद्रवाय भयाय वा ॥

वृद्धगर्गसंहिताबार्हस्पत्ययोः ।

 अशिवं चापि वाशन्ति सन्ध्ययोर्मृगपक्षिणः ।
 श्येना गृध्रा बलाका वा चार्कमण्डलचारिणः ॥
 वाशन्ते भैरवं यत्र तदप्याशु विनश्यति ।

मत्स्यपुराणविष्णुधर्मोत्तरयोः ।

 “दीप्ता वाशन्ति सन्ध्यासु मण्डलानि च कुर्वते ।
 वाशन्ति विस्वरं यत्र तत्राप्येतत् फलं भवेत्”[१]

वराहसंहितायां च ।

 सन्ध्याद्वयेऽपि मण्डलमाबध्नन्तो मृगा विहङ्गा
 दीप्तायां दिश्यथ वा क्रोशन्तः संहता भयदाः


  1. मत्स्यपुराणे २३७ अ, ४ श्लो. ।