पृष्ठम्:अद्भुतसागरः.djvu/५८९

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
५८२
अद्भुतसागरे

 स्वभूमावनुलोमाश्च तदूनाः स्युर्विवर्जिताः ॥
दिग्देशचेष्टास्वरवासरर्क्षमुहूर्त्तहोराकरणोदयांशान् ।
चरस्थिरोन्मिश्रबलाबलं च बुद्ध्वा फलानि प्रवदेत तज्ज्ञः ॥

वसन्तराजश्च ।

जातिस्वरस्थानबलप्रमोदैर्जवेन सत्त्वेन तथाऽऽनुकूल्यात् ।
दिक्कालतिथ्यादिकहंसचारैर्बलाबलं प्राणभृतां परीक्ष्यम् ॥
तुल्येऽपि जाते शकुने जनानामालोक्यते यत्र फलस्य भेदः ।
स प्राणसंचारकृतो विशेषस्तत्प्राणगत्या शकुनो गवेष्यः ॥
भवेद्धि नाड्यां परिपूरितायां सर्वेऽपि वामः शकुनः प्रशस्तः ।
स्यात् पिङ्गलायां परिपूरितायां सर्वोऽपि सव्यः शकुनः प्रशस्तः ॥
पञ्चषाणि शकुनानि देहिनामुत्तरोत्तरकृतोदयानि चेत् ।
पूर्वपूर्वमभिवाध्य निश्चितं नुर्ददाति शकुनोऽन्तिमः फलम् ॥

वराहः ।

 यथोऽऽत्मानं नृपं सैन्ये पुरा चोद्दिश्य देवताम् ।
 सार्थिप्रधानं साम्यस्य जातिविद्यावयोऽधिकम् ॥

वसन्तराजश्च ।

सार्थप्रधानं शिबिरे नरेशं स्वमात्मकार्ये नगरे न देवम् ।
विद्यावयोजात्यधिकाँश्च साम्ये निर्दिश्य पश्येच्छकुनान्यभिज्ञः ॥
वेत्ति वाऽथ यमयं न हि वेत्ति मन्यनं तमवमन्यतेऽथ वा ।
पत्र वा नर उपेक्षते स्वयं नेदृशेषु शकुनो विशिष्यते ॥

वटकणिकायां वराहः ।

रुपहतमनोजवृक्षसंस्थः शुचिरुचिरावनिशस्यसंस्थितः ।
तिथिदिवसर्क्षलग्नकालेष्वशुभफलोऽपि शुभप्रदः प्रदिष्टः ॥

इति श्रीमहाराजाधिराजमिनिःशङ्कशङ्करश्रीमद्वल्लालसेनदेवविरचितेऽद्भुतसागरे सर्वशाकुनाद्भुतावर्त्तः ।