पृष्ठम्:अद्भुतसागरः.djvu/५८८

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
५८१
सर्वशाकुनाद्भुतावर्त्तः ।

 अपसव्यं सदा शस्ता दंष्ट्रिणः सविलेशयाः ॥
 अपसव्यास्तु शकुनाः दीप्ता भयनिवेदिनः ।
 आरम्भे शकुनो दीप्तो वर्षान्तस्तद्भयङ्करः ॥

वसन्तराजः ।

खञ्जनाजनकुलाः शिखिचाषौ कीर्तनेक्षणरुतैर्ददतीष्टम् ।
चातकाहिशशंशूकरगोधाः कीर्त्तनेन न तु दृष्टिरुताभ्याम् ॥
अच्छभल्लुकपिदर्शनशब्दौ सिद्धिदौ न परिकीर्त्तनदृष्टौ ।

वटकणिकायां वराहश्च ।

 रुतकीर्त्तनदृष्टेषु भारद्वाजाजवर्हिणः ।
 धन्यौ नकुलचाषौ च सरटः पापदोऽग्रतः ॥
 [१] चातकाहिशशक्रोडगोधानां कीर्त्तनं शुभम् ।
 रुतसंदर्शने नेष्टे प्रतीपं वानरर्क्षयोः ॥
नेष्टावलोकनगमागमयुद्धकर्मवेश्मप्रवेशमनुजाधिपदर्शनेषु ।
यानप्रतीपविधिना शुभदा भवन्ति केचिज्जगुर्गमनवन्नृपदर्शने च ॥

बृहत्संहितायाम् ।

 कर्मसंगमयुद्धेषु प्रवेशे नष्टमार्गणे ।
 यानव्यत्यस्तगा ग्राह्या विशेषश्चात्र वक्ष्यते ॥
 दिवा प्रस्थानवग्राह्याः कुरङ्गरुरुवानराः ।
 अह्नश्च प्रथमे भागे चाषवञ्जुलकुक्कुटाः ॥
 पश्चिमे शर्वरीभागे नष्टकोलूकपिङ्गलाः ।
 सर्व एव विपर्यस्था ग्राह्याः सार्थेषु योषिताम् ॥
 नृपसंदर्शने ग्राह्याः प्रवेशेऽपि प्रयाणवत् ।
 गिर्यरण्यप्रवेशेषु नदीनां चावगाहने ॥
 जवजातिवलस्थानहर्षसत्त्वस्वरान्विताः ।


  1. जातकाहि-इति अ.पु. उपलभ्यते ।