पृष्ठम्:अद्भुतसागरः.djvu/५८७

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
५८०
अद्भुतसागरे ।

 पश्चादाशवषण्ढौ च खलासनहलान्युदक् ॥
 शिवा श्यामा रला छुच्छुः पिङ्गला गृहगोधिका ।
 शूकरी परपुष्टा च पुन्नामानश्च वामतः ॥

वसन्तराजः ।

श्यामा शिवा पिङ्गलिकाऽन्यपुष्टा पल्ली रला शूकरिका तथैव ।
छुच्छुन्दरी वाऽपि शुभाय वामा पुन्नामधेयाः शकुनाश्च सर्वे ॥

वराहः ।

 स्त्रीसंज्ञा भासभषककपिश्रीकर्णछिक्कराः ।
 शिखिश्रीकण्ठपिप्पीकरुरुश्येनाश्च दक्षिणाः ॥

वसन्तराजश्च ।

श्रीकण्ठछिक्काः सरुरुप्लवङ्गाः श्रीकर्णभासौ भषको मयूरः ।
श्येनः समः पिप्पिकया प्रशस्ताः स्त्रीनामधेया अपि दक्षिणेन ॥

वराहः ।

 क्ष्वेडास्फोटितपुण्याहगीतशङ्खाम्बुनिःस्वनाः ।
 सतूर्याध्ययनाः पुंवत् स्त्रीवदन्या गिरः शुभाः ॥

वसन्तराजश्च ।

आक्ष्वेडितस्फोटितगीतवाद्यपुण्याहशङ्खाध्ययनाम्बुकुम्भाः ।
वामेन पुंवत् कथयन्ति भद्रं स्त्रीवच्छुभा दक्षिणतः परेषाम् ॥

वराहः ।

 ओजाः प्रदक्षिणाः शस्ता मृगाः सनकुलाण्डजाः ।
 चाषः सनकुलो वामो भृगुराहापराह्णतः ॥
 "मयूरोलकशूकर्यो दक्षिणा निशि पूजिताः ।
 वामाः शिखिबिडालाखुदुर्दुरव्याघ्रसारसाः”[१]
 छिक्करः कटपूरी च पिरिल्यो चाह्नि दक्षिणाः ।


  1. नेदम् भ. पु. उपसम्पते ।