पृष्ठम्:अद्भुतसागरः.djvu/५८६

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
५७९
सर्वशाकुनाद्भुतावर्त्तः ।

 बलिनः सिंहनादाश्च कूटपूरी च पूर्वतः ॥

वसन्तराजः ।

कूटपूरकमयूरपिरिल्यः सिंहनादगजवञ्जुलकाश्च ।
छिक्कर: सकुकरा कुररीमान् पूर्ववतोऽधिकबलान् कथयन्ति ॥

वराहः ।

 क्रोष्टुकोलूकहारीतकाककोकर्क्षपिङ्गलाः ।
 कपोतरुदिताक्रन्दक्रूरशब्दाश्च याम्यतः ॥

वसन्तराजश्च ।

हारीतकाकर्क्षकपोतकाकोलूकास्तथा पिङ्गलकाशृगालौ ।
क्रूरारवाक्रोशनरोदनानि भवन्ति नित्यं बलवन्त्यवाच्याम् ॥

वराहः ।

  गोशशक्रौञ्चलोमाशहंसोत्क्रोशकपिञ्जलाः ।
 विडालोत्सववादित्रगीतहासाश्च वारुणाः ॥

वसन्तराजश्च ।

उत्क्रोशगोक्रौञ्चविडालहंसाः कपिञ्जला लोमशिका शशश्च ।
वादित्रनृत्योत्सवगीतहासा बलं प्रतीच्यां भृशमुद्वहन्ति ॥

वराहः ।

 शतपत्रकुरुङ्गाखुमृगैकशफकोकिलाः ।
 चाषशल्यकपुण्याहघण्टाशङ्खरवा उदक् ॥

वसन्तराजश्च ।

सरोजकाकैकशफास्तथाऽखुमृगस्तथा कोकिलशल्यकौ च ।
पुण्याहघण्टारवशङ्खशब्दा दिश्युत्तरस्यां बलमुद्वहन्ति ॥

वराहः ।

 श्रेष्टे हयसिते प्राच्यां शवमांसे च दक्षिणे ।
 कन्यकादधिनी पश्चादुदग्गोविप्रसाधवः ॥
 जालश्वचरणौ नेष्टौ प्राग्याम्यौ शस्त्रघातकौ ।