पृष्ठम्:अद्भुतसागरः.djvu/५८५

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
५७८
अद्भुतसागरे ।

करण्डशुलाचितशृङ्गयूपाः शरः खरः शैरिभशूकरोष्ट्राः ।
वल्मीकशुष्कोत्पटितद्रुमाद्या नीचेषु देशेषु भवन्ति शस्ताः ॥
अङ्गारभस्मोपलरज्जुपङ्कगर्त्तागुहा: कोशतुषास्थिविष्टाः ।
घृणाकरा: कर्पटकोटराद्या न नीचदेशाः शुभदा भवन्ति ॥

वराहः ।

 शीघ्रमासन्ननीचस्थैश्चिरादुन्नतदूरगैः ।
 स्थानवृद्ध्युपघाताच्च तद्वद्ब्रूयात् फलं बुधैः ॥

वसन्तराजश्च ।

समीपभूतैरचिरेण सिद्धिश्चिरेण दूरे शकुनैः प्रयातैः ।
स्वस्थानसंस्थैर्बलिभिः स्वकाले जातैः फलं सम्यगसम्यगन्यैः ॥

पराशरः ।
नक्तंदियाचारिस्थलान्तरिक्षचराणामुत्तरोत्तरा बलवन्तः । तेषां स्वदेशकाले फलसामग्री ।
वराहः ।

 स्वकाले गिरितोयस्था बलिनो द्युनिशाचराः ।
 क्लीबस्त्रीपुरुषाश्चैषां बलिनः स्युर्यथोत्तरम् ॥

वसन्तराजस्तु ।

नपुंसकस्त्रीपुरुषा विहङ्गा यथोत्तरं स्युर्बलिनः समस्ताः ।
तेषां च भेदत्रयलक्षणाय श्लोकाविमौ शाकुनिकाः पठन्ति ॥
 पीनोन्नतविकृष्टांसाः पृथग्ग्रीवा सुवक्षसः ।
 स्वल्पगम्भीरविरुताः पुमांसः स्थिरविक्रमाः ॥
 तनुग्रीवाः कृशस्कन्धाः सूक्ष्माल्पपदविक्रमाः ।
 प्रसक्ता मृदुभाषिण्यः स्त्रियोऽतोऽन्यन्नपुंसकम् ॥

वराहः ।

 कुकुटेभपिरिल्यश्च शिखिवञ्जुलच्छिकराः ।