पृष्ठम्:अद्भुतसागरः.djvu/५८४

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
५७७
सर्वशाकुनाद्भुतावर्त्तः ।

 शिल्पी भिक्षुर्विवस्त्रा स्त्री याम्यानलदिगन्तरे ।
 परतश्चापि मातङ्गगोपधर्मसमाश्रयाः ॥
 नैर्ऋतीवारुणीमध्ये प्रमदासूतितस्कराः ।
 शौण्डिकः शाकुनी हिंस्रो वायव्यापश्चिमान्तरे ॥
 विषघातकगोस्वामिकुहकज्ञास्ततः परम ।
 धनवानीक्षणीकश्च मालाकारस्ततः परम् ॥
 वैष्णवश्वरकश्चैव वाजिनां रक्षणे रतः ।
 द्वात्रिंशदेवं भेदाः स्युः पूर्वदिग्भिः सहोदिताः ॥
 राजा कुमारो नेता च दूतः श्रेष्ठी चरो द्विजः ।
 गजाध्यक्षश्च पूर्वाद्याः क्षितिपाद्याश्चतुर्दिशम् ।
 गच्छतस्तिष्ठतश्चापि दिशि यस्यां व्यवस्थितः ।
 विरौति शकुनो वाच्यस्तद्दिग्जेन समागमः ॥

शुभाशुभहेतुः समागमः ।
वसन्तराजः ।

एवंप्रकाराः शकुना जनानां शान्ताः पुनर्याप्यफला भवन्ति ।
तं भक्षयन्तोऽशनमिष्टसिद्धिं कुर्वन्त्यसिद्धिं मुनिरुक्तिरेषा ।
तृणं फलं खादति यः स सौम्यो रौद्रः पुरीषामिषभक्षको यः ।
प्रशान्तदीप्तं विदधाति कार्यमन्नाशनोऽस्मादुभयप्रकारः ॥
प्रसादभूभृत्सुरमन्दिराणि स्तम्बेरमास्तम्भतुरङ्गशालाः ।
अशून्यगेहे भगवाँश्च पूज्यः क्षीरद्रुमाट्टालकतोरणानि ॥
एवंप्रकाराणि मनोहराणि स्थानानि तुङ्गानि शुभावहानि ।
नीचेषु मध्ये शुभदानिदानीं देशप्रदेशान् प्रदिपादयामः ॥
शुचिः सतोया विशदा मनोज्ञा सगोमया शस्यवती च भूमिः ।
छाया तथा शाद्वलमेवमाद्या भवन्ति नीचे शुभदाः प्रदेशाः ॥