पृष्ठम्:अद्भुतसागरः.djvu/५८३

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
५७६
अद्भुतसागरे ।

 नैर्ऋते कलहो दीप्ते दहनश्रवणं स्मृतम् ।
 हृतागमनमानन्दं शान्ते तस्मिन् विनिर्दिशेत् ॥
 शूद्रेण कलहं दीप्ते भयं न जलजीविनाम् ।
 कर्षकोदधिपुष्पं च शान्ते दृश्येत वारुणे ॥
 वायव्ये तस्करव्याधिबालशाकुनिकागमम् ।
 दीप्ते शान्तेऽथ धनिनां वधबन्धकजीविनाम् ॥
 सौम्ये दीप्ते मृगे विन्द्यात् प्रधानद्विजसत्तम ।
 शान्ते शिवमनाबासिब्राह्मणस्य च दर्शनम् ॥
 ऐशाने शकुने दीप्ते सुहृत्कलहमादिशेत् ।
 निवृत्ते मधुरे शान्ते सुहृद्भिः सह सङ्गमम् ॥

वसन्तराजः ।

जातोदयो दीप्तककुब्विभागे प्रशान्तदिक्स्थेन कृतानुनादः ।
अनर्थशङ्कां शकुनो विधाय निःशंसयं निष्फलतां प्रयाति ॥
प्रशान्तदिग्जो विहितानुनादो यदा भवेद्दीप्तदिगुत्थितेन ।
श्रेयस्तदानीं शकुनः प्रदर्य प्रयाति वैकल्यमवश्यमेव ॥

वराहः ।

 वधघातभयानि स्युः पादोरोमस्तकान्तिगैः ।
 शष्पापः पिशितान्नादैर्दोषा वर्षक्षतग्रहाः ॥
 वामसव्यरुतो मध्यः प्राह स्वपरयोर्भयम् ।
 मरणं कथयन्त्येते सर्वे समविराविणः ॥
 विदिक्स्थः शकुनो दीप्तो वामस्थेनानुवाशितः ।
 स्त्रियाः संग्रहणं प्राह तद्दिगाख्यातयोनितः ॥
 ऐन्द्र्यानलदिशोर्मध्ये त्रिभागेषु व्यवस्थिताः ।
 कोशाध्यक्षानलाजीवितपोयुक्ताः प्रदक्षिणम् ॥