पृष्ठम्:अद्भुतसागरः.djvu/५७४

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
५६७
प्रसवाद्भुतावर्त्तः ।

 दन्तवैकृतिजामैन्द्रीं शान्तिं यद्वा प्रयोजयेत् ॥
 स्त्रियो वा यदि वा गावः सूत्वा न सुवते पुनः ।
 विद्वानुत्पातनाशाय वायव्यं साधयेच्चरुम् ॥

वायवे स्वाहा वायुरिदं शमयतु स्वाहा वाचस्पते महिमानम्- इति हुत्वा रजतकाञ्चनं दद्यात् ।

 वायव्यस्तत्र तत्रोक्तः स एव ख्यापितश्चरुः ।

 एतत् फलं गर्भाधानोक्तमिथुनजन्मकोषस्थयमलजन्मत्रितयजन्मको षस्थबहुतरजम्मद्विगुणमुखहस्ताङ्घ्रिजन्मकबन्धजन्माबाहुजन्मैकनेत्रजन्मानेत्रजन्महीनाङ्गजन्मसर्पादिजन्मयोगजातव्यतिकरेण बोद्धव्यम् । आधानकालाज्ञाने तु जन्मकालात् प्रश्नकालाद्वा मिथुनजन्मादियोगा अवगन्तव्याः ।
तथा च वराहः ।

 '.........जन्मन्याधाने प्रश्नकाले च ।

आथर्वणाद्भुते ।
 अथ योगविसदृशश्चतुर्थोऽनुजः स्यात् स कुमारोऽनायुष्यः पुमान् स्त्री वा तत्र कारयेद्रोहिरण्यामुत्तरासु जन्मनक्षत्रे वा 'योऽस्मिन् यस्त्वाम्'-इति ऋचाऽऽश्वत्थीः समिधोऽभ्यादध्यादहतेन वसनेन कुमारं समातापितृकं प्रच्छाद्यालभ्य व्रीहीयवानां स्थालीपाकं जुहुयात् ।'कामस्तत्कालोऽश्वः प्राणाय नमःसहस्रबाहुर्जीवास्तु यथा द्यौश्च । 'कयानश्चित्र आभुवटू'-इति तिस्रः । एताभिरेव स्थालीपाकशेषचरुं कुमारं मातापितरौ च प्राशयेत्-इति ।
नारदः ।

 कृष्णा गौः कपिलो वत्सः कपिला कृष्ण एव च ।
 उभये विप्रवर्याय दातव्ये तत्क्षणात् पुनः ॥
 ततो होमं प्रकुर्वीत शान्त्यर्थं तु तिलेन वै ।
 नमस्ते रुद्र-मन्त्रेण दक्षिणां तु प्रदापयेत् ॥