पृष्ठम्:अद्भुतसागरः.djvu/५७५

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
५६८
अद्भुतसागरे ।

 यथावित्तानुसारेण ततः शान्तिर्भवेद्द्विज ।
 स्नानं कृत्वा शुचिर्भूत्वा जपित्वा मन्त्रमेव च ॥
 येन मन्त्रेण होतव्यं तन्मन्त्रं च तथा जपेत् ।
 शतावर्त्तेन मन्त्रेण पत्रं वा श्रीफलस्य तु ॥
 जुहुयात् सशिवार्थं तु एवं रक्षा कृता भवेत् ।
 अष्टोत्तरशतं चैव गायत्र्या जप उत्तमः ॥
 आत्मशुद्धिं ततः कृत्वा सर्वहोमं समाचरेत् ।
 ससुवर्णेन हस्तेन शुद्धात्मा शंसितव्रतः ॥
 परं च तारयेत् शुद्धमात्मानं च विधानचित् ।
 शान्तिकं च जपेद्विप्र इदं विष्णुर्विचक्रमे ।
 सहस्रशीर्षा-मन्त्रेण जपेत् पौष्टिकशान्तये ।
 शान्त्यर्थं च समुत्पाद्या एता औषधयः क्रमात् ॥
 श्यामाकं च शमी चैव वल्मीकस्य च मृत्तिका ।
 श्वेतशर्षपसंयुक्ता दूर्वामुस्तादयो द्विज ॥
 अश्वत्थत्वक्समायुक्तं वटवैकङ्कतं तथा ।
 श्यामालतां सुवर्णं च प्रियङ्गु चार्कमेव च ॥
 कुम्भं चोदकसंपूर्णं सर्वैरेतैः समन्वितम् ।
 ऐशान्यां दिशि शान्त्यर्थं स्थापयेत् सुसमाहितः ॥
 चतुर्थी चाष्टमी चैव द्वादशी च चतुर्दशी ।
 एता वै तिथयः पुण्याः स्मृता अद्भुतशान्तये ॥

नारदः ।

 भानौ सिंहगते चैव यस्य गौः संप्रसूयते ।
 मरणं तस्य निर्दिष्टं षड्भिर्मासैर्न संशयः ॥