पृष्ठम्:अद्भुतसागरः.djvu/५७३

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
५६६
अद्भुतसागरे ।

 बृहस्पत्यद्भुतमिदं तद्वारे तं प्रपूजयेत् ॥
 उदुम्बरस्य समिधो दधिसर्पिर्युताः शुभाः ।
 आहूतिसूक्तेन शुचिर्जुहुयान्नियमस्थितः ॥
 वस्त्रं सुवर्णं धेनुं च दद्याद्विप्राय दक्षिणाम् ।
 स्त्रीगर्भपातो महिषी मानुषी गौरथापि वा ॥
 यमलानि प्रसूयेत सिंहादित्येऽथ वाऽपि गौः ।
 महिष्यां शुक्लवत्साश्च जायन्ते अतिवर्णिकाः ॥
 सदन्ताश्चैव जायन्ते जातमात्रा हसन्ति च ।
 बुधाद्भुतं विजानीयात् स्ववारे तं प्रपूजयेत् ॥
 दर्शोऽस्य दर्शीति वटसमिद्धोमादि पूर्ववत् ।
 वसुध्वजं सुवर्णं च दद्याद्विप्राय दक्षिणाम् ॥

वैजवायः ।

 स्त्रिया गोर्वडवाया वा यमलं यदि जायते ।
 दद्याद्यमलजननीं मारुतीं शान्तिमाचरेत् ॥
 धेन्वा यमजनन्यैव निष्क्रीणीयात् तु तां स्त्रियम् ।

अग्निहोत्रप्रकरणे ।
स एव स्त्रीगोवडवायमलजनेन मारुतं सप्तकपालं यमजननीं दद्यात् । धेन्वा सरूपवत्सया पत्नीं निष्क्रीणीयात् ।
मयूरचित्रे ।

 घोटिका हस्तिनी चैव महिषी यमलं यदि ।
 प्रसूते भूपतेर्नाशः संग्रामश्च महान् भवेत् ॥
 कारयेल्लक्षहोमं च बहुदानं च कारयेत् ।
 भोजनं ब्राह्मणायाथ दद्याद्गां चैव दक्षिणाम् ॥
 महिष्या यमलोत्पत्तौ कन्यकानां च जन्मनि ।