पृष्ठम्:अद्भुतसागरः.djvu/५६६

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
५५९
प्रसवाद्भुतावर्त्तः ।

 पर्वताँश्च तथा ख्यातान् देवं चैव तु केशवम् ।
 एतेषामेव जुहुयाद्घृतमग्नौ यथाविधि ॥
 ब्राह्मणानां तु दातव्या ततः शक्त्या तु दक्षिणा ।
 ततः स्वलङ्कृतं बालमासनेषूपवेशयेत् ॥
 भाजनच्छन्नमूर्धानं बीजैस्तैः स्नापयेत् पुनः ।
 सुस्विन्नैर्बालकानां च तैश्च कार्यं तु पूजनम् ॥
 पूज्याश्च विविधा नार्यो ब्राह्मणाः सुहृदस्तथा ।

सदस्तजन्मशान्तिं प्रसवाद्भुतावऽपि वक्ष्यामः ।

इति श्रीमहाराजाधिराजनिःशङ्कशङ्करश्रीमद्वल्लालसेनदेवविरवितेऽद्भुतसागरे दन्तजन्माद्भुतावर्त्तः ।
प्रसवाद्भुतावर्त्तः ।

वराहसंहितायाम् ।

 प्रसवविकारे स्त्रीणां द्वित्रिचतुष्प्रभृति संप्रसूतौ च ।
 हीनातिरिक्तकाले च देशकुलसंक्षयो भवति ॥

वृद्धगर्गसंहिताबार्हस्पत्ययोस्तु ।

 अकालप्रसवा नार्यः कालातीतप्रजास्तथा ।
 बन्ध्यार्धयुग्मप्रसवा द्वियुग्मप्रसवास्तथा ॥
 अमानुषाणां मुण्डानि संजातव्यञ्जनानि च ।
 अधिकाङ्गान्यनङ्गानि न्यूनाङ्गान्यथ वा पुनः ॥
 चतुष्पात्पक्षिसदृशान् प्रसूयन्ते यदि स्त्रियः ।
 विनाशं तस्य देशस्य कुलस्य च विनिर्दिशेत् ॥
 अप्राप्तवयसो गर्भा द्विचतुष्पात् स्त्रियोऽपि वा ।
 विन्यस्तं विकृतं वाऽपि प्रजायन्ते भयाय तत् ॥