पृष्ठम्:अद्भुतसागरः.djvu/५६४

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
५५७
दन्तजन्माद्भुतावर्त्तः ।

मार्कण्डेयपुराणे तु ।

 सूर्योदये यस्य शिवा क्रोशन्ती याति संमुखम् ।
 विपरीतरवा घोरा स सद्यो मृत्युमृच्छति ॥

बार्हस्पत्ये तु ।

 मृगः पशुर्वा पक्षी वा वाशेद्यः संमुखे स्थितः ।
 यस्य चोत्थापनं कुर्यात् स मनुष्यो विनश्यति ॥

अत्र मृगपक्षिवैकृतविहिता शान्तिः कर्त्तव्या । मयूरचित्रे ।

 शिरोदध्नमुरोमात्रं कपोतो गृध्रवायसौ ।
 निराशाश्चेदब्रुवन्त्येते गच्छतः पुरुषस्य तु ॥
 अचिरेणैव कालेन श्मशानमधिगच्छति।
 ते च भाण्डे चरुं कृत्वा वारुण्या होम इष्यते ॥

इति श्रीमहाराजाधिराजनिःशङ्कशङ्करश्रीमद्वल्लालसेनविरचितेऽद्भुतसागरे कायरिष्टाद्भुतावर्त्तः ।

अथ दन्तजन्माद्भुतावर्त्तः ।

विष्णुधर्मोत्तरे ।

 उपरि प्रथमं यस्य जायन्ते च शिशोर्द्विजाः ।
 दन्तैर्वा सह यस्य स्याज्जन्म भार्गवसत्तम ॥
 मातरं पितरं वाऽपि स्वादेदात्मानमेव च ।
 तत्र शान्तिं प्रवक्ष्यामि तन्मे निगदतः शृणु ॥
 गजपृष्ठगतं बालं नौस्थं वा दापयेद् द्विजः ।
 तदभावे तु धर्मज्ञ काञ्चने वा बरसणे ॥