पृष्ठम्:अद्भुतसागरः.djvu/५६३

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
५५६
अद्भुतसागरे ।

मार्कण्डेयपुराणे ।

 हन्यते काकपङ्क्तीभिः पांशुवर्षेण वा पुनः ।
 स्वां छायां विकृतां पश्येच्चतुष्पञ्च स जीवति ॥

चरकः ।

 मुण्डज्योतिरनेकाग्रो दुश्छायो दुर्मनाः सदा ।
 रतिं न लभते याता[१] परलोकं समान्तरे ॥
 दुर्बलो बहुभुक्तो यः प्राग्भुक्त्वाऽन्नमनातुरः ।
 अल्पमूत्रपुरीषश्च यथा प्रेतस्तथैव सः ॥

सुश्रुतः ।

 मूत्रपुरीषवृद्धिरभुञ्जानानां मरणाय-इति सम्बन्धः ।

मूत्रादिकमरिष्टं स्वप्नाद्भुतावर्त्ते[२] लिखितम् ।
चरकः ।

 निष्ठ्यूते यस्य दृश्यन्ते वर्णा बहुविधाः पृथक् ।
 यश्च सोदत्यपः प्राप्य न स जीवतुमर्हति ॥

कालावल्याम् ।

 क्षुच्छकृन्मदमूत्राणि युगपत् सम्भवन्ति चेत् ।
 तस्यामेव तिथौ तस्य वर्षेण मरणं भवेत् ॥

आदिपुराणेऽप्येवम् ।
चरकः ।

 निष्ठ्यूतं च पुरीषं च रेतश्चाम्भसि मज्जति ।
 यस्य तस्यायुषः प्राप्तमन्तमाहुर्मनीषिणः ॥

लिङ्गपुराणब्रह्माण्डपुराणयोः ।

 सूर्योदये प्रत्युषसि प्रत्यक्षं यस्य वै शिवा ।
 क्रोशन्त्यभिमुखाऽभ्येति स गतायुर्भवेन्नरः ॥

देवलश्चैवम् ।


  1. यास्यतीति ।
  2. द्रष्टव्याऽस्यैव ग्रन्थका ५०६ पृ ३पं ।