पृष्ठम्:अद्भुतसागरः.djvu/५६

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
१५
सुर्याद्भुतावर्त्तः ।

 द्वौ द्वौ राशी मकरादृतवः षट् सूर्यगतिवशाद्ग्राह्याः।
 शिशिरवसन्तग्रीष्मवर्षाशरदः सहेमन्ताः ॥

इदानीं पुनरयनमक्रमेण व्यवस्थोच्यते ।

 धनुषों विंशत्यंशात् षष्टांशकभोगसंमिता ऋतवः ।
 शिशिराद्याः षट् क्रमशः सम्प्रत्ययनक्रमेण रवेः ।।

अथ वर्णफलम् । तत्र पराशरः ।
 शिशिरे ताम्रः कपिलो वा । वसन्ते कौङ्कुमो वा हरितः । ग्रीष्मे कपिलवैडूर्यः । प्रावृषि सर्ववर्णः । शरदि पद्माभः । हेमन्ते लोहितः । सर्वर्तुश्वेतः पाण्डुवर्णश्च प्रशस्यते । विपरीतो विपरीतकरः ।
 अत्र गर्गसम्मतिरप्यस्ति । वृद्धगर्गेण तु कार्त्तिकादिसंवत्सरं त्रिधा विभज्य ऋतुत्रयं प्रदर्श्य तद्वर्णफलं कात्तिकमासद्विकं चोक्तम्।
तद्यथा ।

 हेमन्तग्रीष्मवर्षासु रक्तः पीतः सितः शुभः ।
 कार्त्तिके मार्गशीर्षे तु रक्तः सूर्यः प्रदृश्यते ॥
 पौषे माघे यदा सूर्यो भवेन्माञ्जिष्ठसन्निभः ।
 फाल्गुने चैव चैत्रे च लाक्षारुधिरसन्निभः ॥
 वैशाखे च तथा ज्येष्ठे गौरः स्यादर्कमण्डलः ।
 आषाढे श्रावणे चैव रक्ताभः सुमहद्युतिः ॥
 प्रौष्ठपद्यामाश्वयुजे वैडूर्यहरितो रविः ।
 स्वरूपमेतन्मासेषु वर्णाश्चोक्ता विवस्वतः ॥
 स्वरूपे क्षेममारोग्यं विपरीते विपर्ययः ।

अशुभवर्णफलं वराहसंहितायाम् ।

 ग्रीष्मे रक्तो भयकृद्वर्षास्वसितः करोत्यनावृष्टिम् ।
 हेमन्ते पोतोऽर्कः करोति न चिरेण रोगभयम् ॥