पृष्ठम्:अद्भुतसागरः.djvu/५५

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
१४
अद्भुतसागरे ।

उक्तादधिकसमयेऽयननिवृत्तौै विकृतत्वेऽपि शुभमेव फलम् ।
तथा च वृद्धगार्ग्यः ।

 अनिवृत्ते समे वाऽपि निवृत्तः शस्यते रविः ।

वराहेण तूत्तरायणमात्र एवैतदुक्तम् ।
तद्यथा ।

 उत्तरमयनमतीत्य व्यावृत्तः क्षेमशस्यवृद्धिकरः ।
 प्रकृतिस्थश्चाप्येवं विकृतगतिर्भयकृदुष्णांशुः ॥
 अप्राप्य मकरमर्को विनिवृत्तो हन्ति सापरां याम्याम् ।
 कर्कटकमसंप्राप्तो विनिवृत्तश्चोत्तरां सैन्द्रीम् इति ॥
 सकलवसुधाधिनाथश्रीमद्वल्लालसेनदेवेन ।
 अयनद्वयं यथा तत् परीक्ष्य संलिख्यते सवितुः ॥
 इदानीं तद्विसंवादादयनं दक्षिणं रवेः ।
 भवेत् पुनर्वसोरादौ विश्वादावुत्तरायणम् ॥
 अप्राप्य विश्वमर्को विनिवृत्तो हन्ति सापरां याम्याम् ।
 आदित्यमसंप्राप्तो विनिवृत्तश्चोत्तरां सैन्द्रीम्

पराशरश्च ।

 वैश्वादुत्तरेऽप्ययनविभागो बोद्धव्यः ।

तथा च स्वकालिकमृतुक्रममाह पराशरः ।
 तस्य श्रविष्ठाद्यात् पौष्णान्तं चरतः शिशिरः । वसन्तः पौष्णार्धाद्रोहिण्यन्तम् । सौम्यात् सार्पर्धं ग्रीष्मः । प्रावृद् सार्पाद्याद्धस्तान्तम् । चित्राद्यादिन्द्रार्धं शरत् । हेमन्तो ज्येष्ठार्धाद्वैष्णवान्तमिति ।
 तस्येति सवितुरिति सम्बन्ध: । वराहकालिकऋतुक्रमस्तु पञ्चसिद्धान्तिकायाम् ।

 उदगयनमकरादावृतवः शिशिरादयश्च सूर्यवशात् ।
 द्विभवनकालसमाना दक्षिणमयनं च कर्कटकात् ॥

ब्रह्मसिद्धान्ते च ।